SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ लतृतीयम् ।] भाषाटीकासमेतः । कन्दलं कलहे युद्धे नवाङ्कुरकपालयोः । कलध्वनौ चाथ तरौ मृगभेदेऽपि कन्दली ॥ ६८ ॥ कपिलो मुनिभेदेऽग्नौ शुनि पिङ्गे तु वाच्यवत् । कपिला शिंशपागोत्रभिद्वह्निदिग्दन्तयोषिति ॥ ६९ ।। रेणुकायां च कपिला कपालोऽस्त्री शिरोस्थनि । घटादिशकले कुष्ठरोगभेदे बजेऽपि च ॥ ७० ॥ कमलं जलजे नीरे क्लोन्नि तोषे च भेषजे । कमलो मृगभेदे स्यात्कमला श्रीवरस्त्रियाम् ॥ ७१ ॥ कम्बलो नागराजे ना सानायां च कुथे कृमौ । अपि स्यादुत्तरासङ्गे क्लीबं पयसि कम्बलम् ॥ ७२ ॥ करालो दन्तुरे तुङ्गे भीषणेऽप्यभिधेयवत् । करालो धूनतैले स्यात्करालं तु कुठेरके ।। ७३ ।। - .. .. .. . ... - कंदल-कलह, युद्ध, नवीन अंकुर, कमल-कँवल, जल, फेफडा, संतोष, कपाल, मधुरध्वनि ( न०) औषधि ( न०) कन्दली-केला, भृगभेद ( स्त्री० ) कमल-मृगभेद, (पुं० ) ॥ ६८ ॥ | कमला-लक्ष्मी, श्रेष्ठ स्त्री, ( स्त्री. ) कपिल-कपिल-मुनि, अग्नि, कुत्ता, ! बल-नागराज, गौके गलकी चर्म, . (पुं० ) कपिलवर्णवाला ( त्रि०) हस्तीकी पीठपर बिछानेका कपडा, कपिला-सीसम-वृक्ष, पर्वतभेद, कृमि, डुपट्टा, (पुं०) अग्निकोणके हाथीकी हथनी (स्त्री०) कंबल-जल ( न० ) ॥ ७२ ॥ ॥ ६९ ॥ कराल-बड़ेदाँतोंवाला, ऊँचा, कपिला-रेणुका, (स्त्री.) भयंकर (त्रि.) कपाल-शिरकी खोपरी, घडाआ- कराल-रालका तेल, (पुं० ) दिका डुकडा, कुष्ठरोग-भेद, समूह | कराल-सफेदवनतुलसी ( न० ) (पुं० न० ) ॥ ७० ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy