SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ लद्वितीयम् । ] भाषाटीकासमेतः । ३३१ कूलं प्रतीरे सैन्यस्य पृष्ठे स्तूपतडागयोः ।। कोलोङ्कपालावुत्सङ्गे कोडे भेलकचित्रयोः ॥ १० ॥ खने कोलं तु कुवले कोला पिप्पलिचव्ययोः ।। खलः शठेऽधमे नीचे त्रिषु स्यात्तु खलं भुवि ॥ ११ ॥ खलं स्थानेऽपि कल्केऽपि सस्यस्थानेऽपि न द्वयोः । खल्ला चर्मणि निम्नेऽपि वस्त्रभेदेऽपि चातके ॥ १२ ॥ खल्ली तु हस्तपादावमर्दनाख्यरुजि स्त्रियाम् । खिलं भवेदप्रहते सारसङ्क्षिप्तवेधसोः ॥ १३ ।। गलः कण्ठे सर्जरसे गलः स्कन्धे महीरहे । गोला गोदावरीसख्योर्गोला पत्राञ्जने मता ॥ १४ ॥ कुनट्यामपि गोलं तु मणिके मण्डलेऽपि च । चलश्चलाचले कम्पे कमलाविद्युतोश्चला ॥ १५ ॥ - कूल-तीर-नदीआदिका, सेनाकी | खल्ली-हाथपैरोंमें अवमर्दन नामका पीठ, बड़ाआदि, तालाब, (न०) रोग, (स्त्री० ) कोल-गोदका सिरा या धाय, गोद, खिल-नवीन, सारसंक्षिप्त, (त्रि० ) सूकर, नदीतरनेका पूलाआदि, ब्रह्मा (पुं० ) ॥ १३ ॥ चीता औषधि ॥ १० ॥ लँगडा, गल-कंठ, रालवृक्ष, कंधा, वृक्ष, (पुं०) (पुं०) | गोला-गोदावरी नदी, सखी, तेजकोल-वेर (न०) पात, मनसिल, ( स्त्री. ) कोला-पीपल, चव्य, ( स्त्री० ) गोल-बडाकुंभ, गोल आकारवाला खल-मूर्ख, अधम, नीच, ( त्रि.)। मंडल, ( न० ) ॥ १४ ॥ खल-पृथ्वी, ॥ ११ ॥ स्थान, तिल-चल-चलनेके स्वभाववाला, काँपना, आदिकी खली, तृणस्थान, (न०) (त्रि०) खल्ला-चर्म, खड्डा, वस्त्रभेद, पपीहा चला-लक्ष्मी, बिजली, (स्त्री०) (स्त्री०)॥ १२ ॥ ॥ १५ ॥ - "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy