SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३२८ विश्वलोचनकोशः [ रान्तवर्गेतमालपत्रं तिलके तापिच्छे पत्रकेऽपि च । तालीशपत्रं तालीशे तामलक्यां च न द्वयोः ॥ ९॥ सैकते करके छागे पिप्पले पादचत्वरः । परदीपप्रकाशैकतत्परेऽपि मतो नरे ॥ ३१०॥ क्लीवं तु पीतकाबेरं पित्तले कुङ्कुमेऽपि च । स्यात्पांशुचामरो धूलीगुच्छकेऽपि प्रशंसने ॥ ११ ॥ वर्द्धापके पुरोटौ च दूर्वाञ्चिततटीभुवि । बकुले वेधके नागकुसुमे नागकेसरः ॥ १२ ॥ स्याद्राजबदरं रक्तामलके लवलीफले । रोमगुच्छे च मन्तौ च रोमकेसर इष्यते ॥ १३ ॥ वस्वौकसारा श्रीदस्य नलिन्यामलकापुरि । विप्रतीसारः कौकृत्ये रोषेऽप्यनुशयऽपि च ॥ १४ ॥ तमालपत्र-तिलक-पुष्पवृक्ष, तमा- (.........) दूब जमे हुये तट. ल-वृक्ष, तेजपात, (न०) वाली पृथ्वी, (पुं०) तालीशपत्र-तालीशपत्र, भुंई आँव- नागकेसर-बौलश्री, अम्लबेत, नागला (न०)॥ ९ ॥ __केसर (पुं० ) ॥ १२ ॥ पादचत्वर-रेतीवाला-स्थल, ओला राजबदर-लालआँवला, हरपारेवड़ी ( वर्षाका पत्थर ),बकरा, पीपल का फल, (न०) वृक्ष, दूसरेके दोष प्रकाशितकरना- रोमकेसर-रोमोंका गुच्छा,अपराध, एक इसी काममें तत्पर मनुष्य, (पुं० )॥ १३ ॥ (पुं० )॥३१० ॥ वस्वौकसारा--कुबेरकी अलका पीतकाबेर-पीतल, केसर, (न०) नामकी पुरी, कमलिनी, (स्त्री) पांशुचामर-धूलिगुच्छ, प्रशंसा ११ विप्रतीसार-क्रोध, पछताना, (पुं०) वर्धापक ( .........), पुरोटि! ॥ १४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy