SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ ३२२ विश्वलोचनकोशः- [रान्तवर्गयमे नृपे दण्डधरो दण्डधारो यमे नृपे । दण्डयात्रा दिग्विजये संयानवरयात्रयोः ॥ २७२ ॥ क्लीवं दशपुरं देशे पुरगोनर्दयोरपि । दिगम्बरस्तु क्षपणे नग्ने ध्वान्ते च शूलिनि ।। २७३ ॥ दरोदरं पणे द्यूते द्यूतकारे दुरोदरः। देहयात्रा मता मृत्यौ देहयात्राऽपि भोजने ॥ २७४ ।। द्वैमातुरो जरासन्धे द्वैमातुर इभानने । धराधरश्चक्रधरे क्ष्माधरे च धराधरः ॥ २७५ ॥ भवेद्धाराधरो वारिवाहिनिस्त्रिंशयोः पुमान् । धाराङ्करस्तु ना सीरे करकायां च शीकरे ॥ २७६ ॥ धार्तराष्ट्रोऽसितैश्चञ्चुपदैर्हसेऽपि कौरवे । सर्पऽप्यथो धवतरौ धूर्वहे च धुरन्धरः ।। २७७ ॥ दंडधर-धर्मराज, राजा, (पुं०) देहयात्रा-मृत्यु, भोजन, ( स्त्री० दंडधार-धर्मराज, राजा, (पुं० ) ॥ २७४ ॥ दंडयात्रा-दिग्विजय, अच्छीतरह-द्वमातुर-जरासन्ध, गणश, (पु० धराधर-विष्णु, पर्वत, (पुं०)२५ यात्रा, श्रेष्ठ यात्रा, ( स्त्री० )२७२ ! १७२ धाराधर-मेघ, खड्ग, ( पुं०) दशपुर-देश, पुर, केवटीमोथा, धारांकुर-हल, ओला, वायुप्रेरि (न०)। जलबिन्दु, ( पुं० )॥ २७६ ॥ दिगम्बर-मुनि, नम, अन्धकार, धार्तराष्ट-श्यामचोंच चरणोंवार महादेव, (पुं० ) ॥ २७३ ॥ हंस, कौरव, सर्पभेद, (पुं०) दुरोदर-पण, जुवा, (न०) जूवाकर- धुरंधर-धव-वृक्ष, धुरको वहनेवार नेवाला, (पुं०) | बैलआदि, (पुं० ) ॥ २७७ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy