SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ रतृतीयम् । ] भाषाटीकासमेतः। २९९ काश्मीरं कुङ्कुमेऽपि स्यादृकपुष्करमूलयोः । किंशारुर्विशिखे सस्यशूके कङ्काख्यपक्षिणि ॥ १३२ ॥ किमीरो दैत्यक्रव्यादभेदयोः कबुरे त्रिषु । वर्णमात्रेऽपि किमीरः किशोरो वाजिबालके ॥ १३३ ॥ सूर्येऽपि तरुणावस्थे तैलपामपि स्मृतः। कुक्कुरः सारमेये स्यादन्थिपणे तु कुक्कुरम् ॥ १३४ ॥ कुञ्जरो हस्तिकरयोर्धातक्यां पाटलौ स्त्रियाम् । कुठरं मैथिले क्लीव कुठरं कवलेऽपि च ॥ १३५॥ कुठारुः पादपेऽपि स्यात्कर्मठेऽपि पुमानयम् । कुमारो बालके स्कन्दे युवराजेऽश्ववारके ॥ १३६ ॥ कीरे च वरुणद्रौ च कुमारं जात्यकाञ्चने । कुमारी कन्यकागौोर्नवमल्लयां नदीभिदि ॥ १३७ ॥ काश्मीर-केसर, राजआमवृक्ष, पो. कुंजर-हस्ती, कर (हाथीकी सैंड) ___ हकरमूल, (न०) । (पुं०) किशारु-बाण, सस्यका तीखाभाग, कंजरा-धायके फूल, पाडर-पुष्पवृक्ष, __ कंक ( सफेद चील ) पक्षी, (पुं०) (स्त्री०) ॥ १३२ ॥ किर्मीर-दैत्यभेद, राक्षसभेद. (पं. कुठर-मैथिल, ग्रास ( न०)॥१३५॥ कबरावर्णवाला (त्रि०) वर्णमात्र. कुठारु-वृक्ष, कर्मकरानेवाला ( पुं०) (पुं० ) कुमार-बालक, खामिकार्तिक, युवकिशोर-घोडाका बच्चा ॥ १३३ ॥ राज, घोड़ा फेरनेवाला, ॥ १३६ ॥ तरुण अवस्थावाला, सूर्य, सरलका सूवा ( तोता ) पक्षी, वरणा-वृक्ष, गौंद या शिलारस, (पुं० ) (पुं० )। कुकुर-कुत्ता, (पुं०) कुमार-अच्छा सुवर्ण, (न० ) कुकुर-गठिवन या धनहर नामका सु. कुमारी-कन्या, गौरी, नेवारी-पुष्प गंधद्रव्य (न० ) ॥ १३४ ॥ वृक्ष, नदीभेद ॥ १३७ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy