SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २७ रतृतीयम् ।] भाषाटीकासमेतः । दुरालभायां दुःस्पर्शाशूकशिंबीशटीषु च ।। कुञ्जरो वारणे सूर्ये विरञ्चिमुनिकुक्षिषु ॥ १२० ॥ कङ्करं तु मतं तके कङ्करं कुत्सिते त्रिषु । कटपू रक्षसीशेऽक्षदेवने सत्ययौवने ॥ १२१ ॥ कटिनं कटिवस्त्रे स्यात्काञ्चीचाङ्गयोरपि । कडारः पिङ्गले दासे पिङ्गवर्णे तु वाच्यवत् ॥ १२२ ॥ कणेरुः करिणीवेश्याकर्णिकारे गणेरुवत् । कदरः श्वेतखदिरे रुग्भेदे क्रकचे सृणौ ॥ १२३ ॥ वा स्त्री तु कन्दरो दर्यामङ्कुशे पुंसि कन्दरः। कन्धरः पुंसि जलदे ग्रीवायां कन्धरा स्त्रियाम् ॥ १२४ ॥ कबरं लवणेऽम्ले च शाककेशभिदोः स्त्रियाम् । नपुंसकं तु क—रं शटीकाञ्चनयोर्मतम् ।। १२५ ॥ असवरग, जवाँसा, कौंच, कचूर ! कणेरु-गणेरु-हथिनी, वेश्या, क(स्त्री) र्णिकार-वृक्ष या पांगारा (स्त्री०) कुंजर-हस्ती, सूर्य, ब्रह्मा, एक मुनि, कदर-सफेद-खैर, रोगभेद, करोंत, कुक्षि, (पुं० )॥ १२ ॥ अंकुश, (पुं०)॥ १२३ ॥ कङ्कर-छाछ, कुत्सित, (त्रि.) कन्दर-गुफा-(पुं० स्त्री० ) कटपू-राक्षस, महादेव, पासोंसे खेल- कन्दर-अंकुश ( पुं० ) नेवाला, सत्य बोलना, यौवन (पुं०) कन्धर-मेघ ( पुं० ) कन्धरा-ग्रीवा ( गरदन ) ( स्त्री० ) कटित्र-कटिवस्त्र, करधनी, चर्मभेद, ॥ १२४ ॥ (न.) ! कबर-नमक, खट्टा, ( न०) कडार-पिंगल वर्णवाला, दास ,(पुं०) कबरी-शाकभेद, केशविन्यास,(स्त्री०) पिंगल वर्ण, (त्रि०) ॥ १२२ ॥ कबूंर-कचूर, सुवर्ण, (न०) १२५ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy