SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: तृतीयम् । अगुरु स्याच्छिशपायां जोके लघुनि त्रिषु । अङ्कुरः स्यादभिनवोद्भिदि रोम्ण्यप्सु शोणिते ॥ १०२ ॥ अङ्गारस्तुल्मुके न स्त्री पुंस्यङ्गारो महीसुते । वातेऽजिरः प्राङ्गणाङ्गविषये दर्दुरेऽजिरः ॥ १०३ ॥ अन्तरं तु विशेषे स्यादुत्तरीयावकाशयोः । आत्मात्मीयविनांऽतर्द्धिबहिर्म्मध्यावधिष्वपि ॥ १०४ ॥ तादर्थेऽवसरे रन्ध्रेऽप्यन्यार्थेऽपि तथान्तरम् । अपरा तु जरायो स्यादर्वाचीनेऽपरं त्रिषु ॥ १०५ ॥ अपरं त्वधुनार्थेऽपि पश्चाद्गात्रेऽपि दन्तिनाम् । अवरा हिमवत्पुत्र्यां चरमे त्ववरं त्रिषु ॥ १०६ ॥ अवीरा निष्पतिसुता स्त्रियां शौर्योज्झिते त्रिषु । अमरस्तु सुरेऽप्यस्थिसंहारे कुलिशद्रुमे ॥ १०७ ॥ २९४ मेंडक ( पुं० ) ॥ १०३ ॥ अन्तर - विशेष (भेद ), डुपट्टा, अव काश, आत्मा, आत्मीय, विना, आच्छादन ( ढकना ), बाहिर, तृतीय । अगुरु-शिंशपा (सीसम - वृक्ष ), अ ) लघु ( छोटा ) गर, ( न० (foto) अङ्कुर-वृक्षआदिका नया अंकुर, रोम, जल, रुधिर, ( पुं० ) ॥ १०२ ॥ अङ्गार - मुराड़ ( पुं० न० 1 ) मंगलग्रह, (पुं० ) अवरा - पार्वती, ( स्त्री० ) अजिर - वायु, आँगन, अंग, देश, अवर - उरे होनेवाला, ( त्रि० ) १०६ अवीरा - पतिपुत्ररहिता स्त्री, (स्त्री० ) वीरता से रहित, ( त्रि० ) अमर- देवता, हडशंकरी - औषधि, 1 [ रान्तवर्गे मध्य, अवधि, तादर्थ्य, अवसर, छिद्र, अन्यार्थ ( न० ) ॥ १०४ ॥ अपरा - जरायु ( जेर ) ( स्त्री० ) अपर- अर्वाचीन ( उरे होनेवाला ) ( त्रि० ) 11 90's 11 अधुना (अब) का अर्थ, हस्तियों के शरीरका पिछला भाग, ( न० ) थूहर ( पुं० ) ॥ १०७ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy