SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ रद्वितीयम् । ] भाषाटीकासमेतः । कुटनटे प्रियङ्गौ च गृध्रो लुब्धे खगान्तरे। गोत्रः क्षोणीधरे गोत्रं कुले क्षेत्रे च नाम्नि च ॥ २४ ॥ सम्भावनीयबोधेऽपि वित्ते वर्त्मनि कानने । गोत्रा भुवि गवां वृन्दे गौरः पुंसि निशाकरे ॥ २५ ॥ गौरः पीतारुणश्वेतविशुद्धेष्वभिधेयवत् । गौरी तु पार्वतीनमकन्ययोर्वरुणस्त्रियाम् ॥ २६ ॥ नदीभिद्यामिनीपिङ्गारोचनीक्ष्माप्रियङ्गुषु । गौरं तु विशदे श्वेतसर्पपे पद्मकेसरे ॥ २७ ॥ घस्रोऽह्नि हिंस्रे घोरस्तु हरे भीमेऽभिधेयवत् । अथ पुंस्येव चक्रः स्याच्चक्रवाकसमूहयोः ।। २८ ॥ चक्रं सैन्ये रथाङ्गेऽपि आम्रजालेऽम्भसाम्भ्रमे । कुलालकृत्यनिष्पत्तिभाण्डे राष्ट्रास्त्रभेदयोः ॥ २९ ॥ अरलू या टॅटू-वृक्ष, फूलप्रियंगू,। नदीभेद, रात्रि, पीलारंगवाली, गो(स्त्री० ) 1 रोचन, पृथ्वी, फूलप्रियंगु, (स्त्री०) गृध्र-व्याध, पक्षिभेद, ( पुं० ) गौर-स्वच्छ (सफेद ) ( त्रि.) गोत्र-पर्वत, (पुं०) । सफेद सरसों, कमलकेसर, (न०) गोत्र-कुल, क्षेत्र, नाम, ॥ २४ ॥ ॥ २७ ॥ __ संभावनीय बोध, धन, माग, वन, प्रय-दिन, हिंसाकरनेवाला, (पुं० ) गोत्रा-पृथ्वी, गौवों का समूह, (स्त्री.) घोर-महादेव, (पुं० ) भयंकर, गौर-चंद्रमा, (पुं० )॥२५॥ गौर-पीला, लाल, सफेद, खच्छ, चक्र--चकवा-पक्षी, समूह, (पुं०)२८ (त्रि.) चक्र-सेना, रथका पहियाँ, आम्रजाल, गौरी-पार्वती, नहीं उत्पन्न हुवा है। जलोंका श्रमण, कुम्हारके कृत्यके. रजस् जिसके ऐसी कन्या, वरुणको लिये पात्र, देशभेद, अस्त्रभेद, (न०) स्त्री, ॥ २६ ॥ ॥ २९ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy