SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ यचतुर्थम् । ] भाषाटीकासमेतः । भागधेयं स्मृतं भाग्ये पुंसि स्यात्करभागयोः । भूतेन्द्रियं तु करणशब्दगोचरसंहतौ ॥ १३२ ॥ महोदयः समुदये कान्यकुब्जापवर्गयोः । महालयो विहारेऽपि तीर्थेऽपि परमात्मनि ॥ १३३ ।। महामूल्यं पद्मरागे महाघे त्वभिधेयवत् । मार्जारीयस्तु शूद्रे स्याद्विडाले कायशोधने ।। १३४ ॥ रोहिणेयः प्रलम्बन्ने बुधे वत्से तु वाच्यवत् । वैनतेयस्तु कथितो गरुडे गरुडाग्रजे ।। १३५ ॥ उत्सेधेऽपि विरोधेपि पुमानेव समुच्छ्रयः। मतः समुदयो वृन्दे संयुगे समुपक्रमे ।। १३६ ॥ समुदायः समूहे स्यात्समुद्भूतौ रणेऽपि च । संपरायस्तु सङ्ग्रामे विपदुत्तरकालयोः ॥ १३७ ॥ समाह्वयो रणे नाम्नि क्रीडायां पशुपक्षिभिः । स्थूलोञ्चयस्त्वसाकल्ये गण्डोपलबरण्डयोः ॥ १३८ ॥ भागधेय-भाग्य, (न०) कर (दंड), रोहिणेय-शूद, बुध-ग्रह, (पुं० ) विभाग, (पुं०) प्रिय, (त्रि.) भूतेंद्रिय-करण ( इंद्रिय), शब्द वैनतेय-गरुड, अरुण, (पुं०)॥१३५॥ आदि गोचर, समूह (न०), समुच्छ्रय-ऊँचापन, विरोध, (पुं०) ॥ १३२ ॥ समुदाय-समूह, युद्ध, प्रारंभ या महोदय-अच्छे प्रकारसे उदय, उद्गम (पुं०)॥ १३६ ॥ कान्यकुब्ज, मोक्ष, (पुं० ) समुदाय-समूह, उद्भव, रण, (पुं०) महालय-विहार ( क्रीडा), तीर्थ, संपराय-संग्राम, विपत् , उत्तर परमात्मा, (पुं० )॥१३३ ॥ काल, (पुं० )॥ १३७ ॥ महामूल्य-पुक्खराज, ( न०) बहु- समाह्वय-रण, नाम, पशुपक्षियों त कीमतवाला, (त्रि.) करके क्रीडा, (पुं०) मार्जारीय-शूद्र, बिलाव, शरीरशो. स्थूलोच्चय-असंपूर्णता, पर्वतसे गिरा धन, (पुं०)॥ १३४ ॥ शृंग, मुखरोग, ॥ १३८ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy