SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २६० विश्वलोचनकोश: वीर्य प्रभाव शुक्रे च तेजः सामर्थ्ययोरपि । वेश्या तु गणिकायां स्याद् वेश्यं वेश्यानिकेतने ॥ ४१ ॥ भयं घोरे प्रतिभये प्रसूने कुब्जवीरुधः । कर्म्मरङ्गतरौ भव्यो भव्या करिकणोमयोः ॥ ४२ ॥ भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्म्मणि । भृत्यो दासे भृतौ भृत्या मत्स्यो मीने जनान्तरे ॥ ४३ ॥ विष्णोर्मूर्त्यन्तरे मत्स्यो विराटाख्ये च यादवे । मध्यं न्याय्येऽवकाशे च मध्यं मध्यस्थिते त्रिषु ॥ ४४ ॥ लग्नकेster मे मध्यम स्त्रियामवलग्न के | मन्युदैन्ये ऋतौ क्रोधे वासवे तु शतात्परः ४५ ॥ मयः शिल्पिनि दैत्यानां करभेऽश्वतरे मयः । मयुर्मृगे किंपुरुषे मायः पीताम्बरेऽसुरे ॥ ४६॥ [ यान्तवर्गे वीर्य - प्रभाव, शुक्र ( वीर्य ), तेज, | मत्स्य - मछली, जनभेद, ॥ ४३ ॥ सामर्थ्य, ( न० ) विष्णुका अवतार, विराट- देश, वेश्या-गणिका ( स्त्री० ) यादव, (पुं० ) वेश्य - वेश्याका घर, ( न० ) ॥४१॥ मध्य-न्याय्य ( युक्त ), अवकाश, भय-भयानक, (त्रि०) भय, कूजा ( न० ) मध्य में स्थित ॥ ४४ ॥ बेलका पुष्प, ( न० ') जामिन, अधम, ( त्रि० ) शरीभव्य - कमरख - वृक्ष, ( पुं० ) भव्या- गजपीपल, पार्वती, (स्त्री० ) ॥ ४२ ॥ भाग्य- शुभात्मक विधि ( भाग्य ), शुभअशुभ कर्म, ( न० ) भृत्य - दास ( नौकर ) ( पुं० ) भृत्या - नौकरी, ( स्त्री० ) रका मध्यभाग, ( पुं० न० ) मन्यु- दीनता, यज्ञ, क्रोध, शतमन्युइंद्र, (पुं० ) ॥ ४५ ॥ मय- दैलोंका कारीगर, ऊँट, खिच्चर, ( पुं० ) मयु- मृग, किन्नर, ( पुं० ) माय-पीतांबर, असुर, (पुं० ) ॥४६॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy