SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ यद्वितीयम् । ] भाषाटीकासमेतः । जन्यस्तु जननीये स्यात्रिषु जन्यं तु संयुगे । परीवादेऽपि हट्टेऽपि जन्या मातृसखीमुदोः ॥ २३ ॥ जन्युः प्राणिनि वहाँ च जन्युः स्यात्परमेष्ठिनि । जयो जयन्ते विजये जया तिथ्यन्तरोमयोः ॥ २४ ॥ उमासखीजयन्त्योश्च पथ्यायामग्निमन्थके । जात्यं कुलीने श्रेष्ठेऽपि तार्क्ष्योऽनूरुसुपर्णयोः ॥ २५ ॥ रथेऽश्वे चाश्वकर्णद्रौ मतं तार्क्ष्य रसाञ्जने । तिष्यः पुष्ये कलौ तिष्या घात्र्यां तिष्यैव पुष्यवत् ॥ २६ ॥ त्रयी त्रिवेद्यां त्रितये पुरन्ध्यां सुमतावपि । दस्युर्विद्विपि चौरे च दायः सोल्लुण्ठभाषिते ॥ २७ ॥ यौतकादिधने दाने भागार्हपितृवस्तुनि | दिव्यं तु शपथे वाले लवङ्गकुसुमेऽपि च ॥ २८ ॥ जननेके योग्य, (त्रि० ) जन्य- युद्ध, परिवाद, हाट, ( न० ) जन्या - माताकी सखी, आनंद (स्त्री० ) ॥ २३ ॥ जया - तिथिभेद, पार्वती ॥ २४ ॥ पार्वतीकी सखी, जयंती या अगेथु पुष्पवृक्ष, हरड, अरहूँ, ( स्त्री० ) जात्य - कुलीन, श्रेष्ठ, ( त्रि० ) तार्क्ष्य-अरुण, गरुड, ॥ २५ ॥ रथ, अश्व, साल-वृक्षभेद, (पुं०) १७ २५७ तार्क्ष्य - रसोत- औषधि ( न० ) तिष्य - पुष्य-पुष्य नक्षत्र, कलि युग, ( पुं० ) तिष्या-आँवला, ( स्त्री० ) ॥ २६ ॥ त्रयी-त्रिवेदी ( तीनवेद ), तीन अव जन्यु - प्राणी, अनि, ब्रह्मा, (पुं० ) जय-जयन्त ( इंद्रपुत्र ), विजय | यवोंवाला, पतिपुत्रवाली स्त्री, श्रेष्ठ ( जीतना ) ( पुं० ) बुद्धि, ( स्त्री० ) दस्यु - शत्रु, चोर, (पुं० ) दाय- हास्य सहित भाषण ॥ २७ ॥ वरवधूको देनेका द्रव्य, दान, भागकरने योग्य पिताकी वस्तु, (पुं० ) दिव्य-सौगन, बालक, लौंग, पुष्प, ( न० ) ॥ २८ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy