SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४१ मद्वितीयम् । ] भाषाटीकासमेतः। भचतुर्थम् । वाण्यां छन्दःप्रभेदेऽपि स्यादनुष्टुबिति स्मृतः । अवष्टम्भः सुवर्णेऽपि प्रारम्भस्तम्भयोरपि ॥ २५ ॥ शातकुम्भं तु कनके शातकुम्भोऽश्वमारके ॥ २६ ॥ इति विश्वलोचने भान्तवर्गः ॥ अथ मान्तवर्गः। मः शिवे पुंसि मश्चन्द्रे मो विधौ मां तु मातरि । स्त्रियां स्यान्मा रमायां च माक्षेपे मानबन्धयोः ॥ १ ॥ मा निषेधेऽव्ययं मे च ममेत्यर्थे ममाव्ययम् । मद्वितीयम् । अमो रोगेऽपि तद्भेदे स्यादपक्के तु वाच्यवत् ॥ २ ॥ इध्मः पुंसि वसन्ते स्यादिध्मः स्यान्मीनकेतने । उमा गौर्यामतस्यां च हरिद्राकान्तिकीर्तिषु ॥ ३ ॥ भचतुर्थ । मा-माता, लक्ष्मी, (स्त्री०) अनुष्टुभू-सरखती, छन्दोभेद, (स्त्री.) मा-आक्षेप, माप, बंधन, ॥१॥ अवष्टम्भ-सुवर्ण, प्रारंभ, स्तम्भ (स्त्री०) (थंभ) (पुं०)॥२५॥ मा-निषेध, (अव्यय) शातकुंभ-सुवर्ण, (न०) कनेरका मे-मम-मम ( मेरा ) शब्दका अर्थ पेड, (पुं०) ॥ २६ ॥ (अव्यय) इस प्रकार विश्वलोचनकी भाषा मद्वितीय । टीकामें भान्तवर्ग समाप्त हुवा ॥ अम-रोग, रोगभेद, (पु.) अपक्क, (त्रि०)॥२॥ अथ मान्तवर्ग। .. इध्म-वसंत-ऋतु, कामदेव, (पुं०) ..मैक। उमा-पार्वती देवी, अलसी, हलदी, म-शिव, चंद्रमा, ब्रह्मा, (पुं०) | कान्ति, कीर्ति, (बी०) ॥३॥ १६ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy