SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ धतृतीयम् ।] भाषाटीकासमेतः । स्पर्धा संहर्षणे साम्ये स्पर्धा क्रमसमुन्नतौ । धतृतीयम्। अगाधमतलस्पर्शे त्रिषु श्वभ्रे नपुंसकम् ॥ २९ ॥ अवधिर्नाऽवधौ न स्यात्सीम्नि काले बिलेऽवटे । आनद्धं त्रिषु बद्धे स्यादानद्धं मुरजादिके ॥ ३० ॥ आबन्धः प्रेम्ण्यलङ्कारे दृढबन्धेऽपि कीर्तितः । आविद्धः प्रहते वक्रेऽप्युत्सेधः काय उच्छ्रये ॥ ३१ ॥ व्याजेऽपि चक्रेऽप्युपधिरुपाधिर्ना विशेषणे । कैतवे धर्मचिन्तायां कुटुम्बव्यापृतेऽपि च ।। ३२ ॥ कबन्धस्तु हरे राहौ रक्षोभेदे मतः पुमान् । कबन्धं वारि न स्त्री तु गतमूर्द्धकलेवरे ॥ ३३ ॥ दुर्विधो दुःखिखलयोनिरोधो रोधनाशयोः । निषधः पर्वते देशे तद्राजे कठिनेपि च ॥ ३४ ॥ स्पर्धा-अति हर्ष, समता, क्रमसे ऊं-उत्सेध-शरीर, ऊँचाई (पुं०) ॥३१॥ चापन, (स्त्री०) उपधि-बहाना या मिस,रथका पहिया धतृतीयम् । (चक्र) (पुं०) अगाध-जिसकी थाह न लगे ऐसा | उपाधि-विशेषण, छल, धर्मचिंता, __इंघा, (त्रि०) खड्डा, (न.)॥२९॥ कुटुम्बमें आसक्त (पुं०) ॥३२॥ अवधि-मीआद, सीम, काल, ल, कबन्ध-महादेव, राहु, राक्षसभेद, बिल, खड्डा, (पुं०) (पुं०) आनद्ध-बँधाहुवा, (त्रि.) आनद्ध-मृदंगआदिक, ( न० ) कबन्ध-जल, ( न० ) मस्तकरहित । शरीर (पुं० न०) ॥३३॥ . ॥३०॥ आबन्ध-प्रेम, आभूषण, दृढबन्धन, दुर्विध-दुःखित-जन,खल-जन, (पुं०) (पुं० ) निरोध-रोकना, नाश, (पुं०) आविद्ध-प्रेराहुवा, कुटिल ( ठेढा), निषध-पर्वत, निषध-देश, निषधका (पुं०) । राजा, कठिन, (पुं०) ॥ ३४ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy