SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६६ विश्वलोचनकोशः- [ थान्तवर्गेषड्ग्रन्था तु वचाशट्योः षड्ग्रन्थः करजान्तरे । समर्थस्तूद्भटे शक्ते सम्बद्धार्थे हिते त्रिषु ॥ २५ ॥ सर्वार्थसिद्धे सिद्धार्थः सिद्धार्था सितसर्षपे । क्षवथुः पुंसि कासे स्याच्छिक्कायामपि सम्मतः ॥ २६ ॥ थचतुर्थम् । अनीकस्थो रणखले चिह्वेषु भटमर्दने । राजरक्षिषु मातङ्गशिक्षणातिविचक्षणे ॥ २७ ॥ भवेदितिकथा ग्राम्यकथाप्रनष्टधर्मयोः । वाच्यवद्दशमीस्थः स्यात्स्थविरक्षीणरागयोः ॥ २८ ॥ वानप्रस्थो मधुष्ठीले तृतीयाश्रमिकिंशुके । थपंचमम् । भटे पुंस्यप्रतिरथं यात्रायां साम्नि मङ्गले ॥ २९ ॥ इति विश्वलोचने थान्तवर्गः ॥ षड्ग्रन्था-बच, कचूर,(स्त्री०)षड्- इतिकथा-व्यर्थभाषण, नष्टधर्म, ग्रन्थ, करंजुवाभेद, (पुं०) (स्त्री० ) समर्थ-उद्भट, शक्तिमान् , सम्बद्ध | दशमीस्थ-बुडा, राग ( स्नेह ) रहित, अर्थ, हितकारी, (त्रि. ) ॥ २५॥ (पुं० ) ॥ २८ ॥ सिद्धार्थ-बुद्धदेव, (पुं०)सिद्धार्था- वानप्रस्थ-महुवा, तीसरा आश्रम, के सफेद-सिरसों, (स्त्री०) (टे) सू, (पुं०) क्षवथु-खाँसी, छींक, (पुं०) ॥२६॥ थपंचम । थचतुर्थ । अप्रतिरथ-योद्धा, (पुं०) यात्रा, अनीकस्थ-रणभूमि, चिह्न, योद्धाका सामवेद, मंगल, ( न० ) ॥२९॥ मर्दन, राजाकी रक्षा करनेवाला, इस प्रकार विश्वलोचनकी भाषाटी. हस्तीकी शिक्षामें निपुण, (पुं०) कामें थान्तवर्ग समाप्त हुवा ॥ ॥ २७ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy