SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ कद्वितीयम् ।] भाषाटीकासमेतः। कर्कः कर्केतने वह्नौ श्वेताश्वे मुकुरे घटे । कल्कोऽस्त्री पापविकिट्टदोषदम्भबिभीतके ॥ ७ ॥ पापाश्रयेऽपि काकस्तु वायसे पीठसर्पिणि । शिरोवक्षालने धृष्टे मानद्वीपदुमान्तरे ॥ ८ ॥ काका स्यात्काकजंघायां काकोलीकाकनासयोः । काकमाचीकाकतुण्डीमलपूरक्तिकासु च ॥ ९ ॥ काकं काकसमूहे स्यात्स्त्रीणां च रतबन्धने । किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सिते पुमान् ॥ १० ॥ कोकश्चक्रे वृके ज्यैष्ठयां खजूरीभेकविष्णुषु । छेकस्तु गृहसंसक्तविश्वस्तमृगपक्षिणोः ॥ ११ ॥ नागरे त्रिषु वक्रे च टङ्कोऽस्त्री ग्रावदारणे । टङ्कणे प्रावभित्तौ च मानभेदाऽभिधानयोः ॥ १२ ॥ कर्क-रत्नविशेष, अग्नि, श्वेतअश्व, किष्कु-बालिस्तप्रमाण, हस्तप्रमाण, दर्पण, घट, (पुं०) ___पहुँचा, निन्दित, (पुं०) ॥ १० ॥ कल्क-पाप, विष्ठा, किट्ट (खलीआदि) कोक-चकवा, भेडिया, मुलहटी, दोष, दंभ, बहेडा ॥ ७ ॥ पापी, (पुं० न०) । खजूरवृक्ष, मेंढक, विष्णु, (पुं०) काक-काक,पीठसर्पिन् (खंजता लंगडा) छेक-घरमें पालाहुआ मृग, और शिरका धोना, धृष्टपुरुष, प्रमाण पक्षी, (पुं० )॥ ११ ॥ . (तोल), द्वीप, वृक्षविशेष (पुं०)॥८॥ नगर में होनेवाला विदग्ध पुरुष, टेढा काका-गुंजावृक्ष, काकोली, विकंटक ___ पुरुषआदि, (त्रि.)। वृक्ष, मकोय, काकादनी, कठूमरवृक्ष । गुंजा, (स्त्री० ) ॥ ९ ॥ टेक-पत्थरको फोडनेवाला औजार, काक-काकसमूह, स्त्रियोंका रतबंधन, । सुहागा, पत्थरकी भीत, प्रमाण (न०) । तोलविशेष, नाम ॥ १२॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy