SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५४ विश्वलोचनकोशः [तान्तवर्गेस्त्रियामैरावती सौदामनीसौदामनीभिदोः । अंशुमान्भास्करे शालपमिंशुमती स्त्रियाम् ॥ २०६ ॥ कलधौतं कलारावे क्लीबं कनकरूप्ययोः । कुमुद्धती कुमुदिन्यां कुशपल्यां कुमुद्धती ॥ २०७ ॥ कुमुद्वान्कुमुदप्रायदेशे स्यादभिधेयवत् । क्लीबं कुहरितं ध्वाने पिकालापे रतस्वने ॥ २०८ ।। कृष्णवृन्ता पाटलायां माषपामपि स्मृता ।। २०९ ।। मता गन्धवती मद्ये मेदिन्यां च पुरीभिदि । अपि योजनगन्धायां गरुत्मांस्ता_पक्षिणोः ।। २१० ॥ गृहस्थसत्रिणोरर्थाऽऽधाने गृहपतिः पुमान् । चक्राहुतिर्दीर्घबाहुभ्रमे पूर्णाहुतावपि ॥ २११ ।। चन्द्रकान्तो मणे दे चन्द्रकान्तं तु कैरवे । चर्मण्वती नदीभेदे कदलीचारवृक्षयोः ॥ २१२ ॥ ऐरावती-बिजली, विजलीभेद, गन्धवती-मदिरा, पृथ्वी, वरुणकी ( स्त्री.) । नगरी, व्यासकी माता, ( स्त्री०) अंशुमान्-सूर्य, (पुं० ) अंशुमती- गरुत्मान्-गरुड, पक्षिमात्र, (पुं०) शालपर्णी ( स्त्री०)॥ २०६ ॥ ॥ २१० ॥ कलधौत-सूक्ष्मशब्द, सुवर्ण, चाँदी, ग्रहपति-गृहस्थ, यज्ञ, द्रव्यका रखना, (न.) (पुं०) कुमुद्वती-कमोदनी, औषधिभेद, या| कुशराजाकी स्त्री, ( स्त्री०) २०७ चाहुति-लंबी भुजाकरके भ्रमणा, कुमुद्वान्-बहुतकमोदनीवाला स्थल, __ पूर्णाहुति (स्त्री०)॥ २११॥ (त्रि०) चन्द्रकान्त-मणिभेद, ( पुं० ) कुहरित-शब्द, कोयलका बोलना, चन्द्रकान्त-कैरव, ( कमल) (न.) मैथुनसमयका शब्द, (न०)२०८ चर्मण्यती-नदीभेद, केलावृक्ष, चाकृष्णवृन्ता-पाडल, माषपर्णी-औ- वृक्ष, (चरोंजी) (स्त्री) षधि, (स्त्री०) ॥ २०९ ॥ ॥२१२ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy