SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५० विश्वलोचनकोश: सुरतं स्यान्निधुवने सुरत्वे सुरता मता । सुहितस्त्रिषु तृप्ते स्यादुक्ते सुष्ठुहितेऽपि च ॥ १८२ ॥ सूनृतं मङ्गले सत्यप्रियवाचि न वाच्यवत् । संस्कृतं लक्षणोपेते कृत्रिम त्रिषु संस्कृतः ॥ १८३॥ भूषितेऽपि प्रशस्तेऽपि संहतं सङ्गते हढे । स्खलितं तूचिताशे स्खलितं चलिते त्रिषु ॥ १८४ ॥ स्तमितं वीतचाञ्चल्येप्यार्द्रीभूतेऽपि वाच्यवत् । स्थपतिः शल्यभेदे स्यादपि कञ्चुकिसूतयोः ॥ १८५ ॥ जीवेष्टियाजके चाऽथ स्थापितं न्यस्तनिश्चिते । सुवर्णा तु मता नद्यां सरिदौषधिभेदयोः ॥ १८६ ॥ हरिता मण्डलायां स्याद् हरिद्वर्णयुते त्रिषु । हरिद्वाहे च पुंस्येव हरितः ककुभि स्त्रियाम् ॥ १८७ ॥ ) सुरत- स्त्रीसंग, (मैथुन ) ( न० ) सुरता - सुरभाव ( देवपना ) ( स्त्री० सुहित तृप्तहुवा, (त्रि ० ) कहाहुवा, अच्छा हित, ( न० ) ॥ १८२ ॥ सुनृत-मंगल, सत्य और प्रिय वचन ( न० ) संस्कृत-लक्षणसे युक्त, कृत्रिम (न कली ) ॥ १८३ ॥ भूषित, प्रशस्त ( श्रेष्ठ ) ( त्रि० ) संहत-संगत, दृढ, ( त्रि० > स्खलित - उचितसे गिरना, ( न० चलित (त्रि० ) ॥ १८४॥ •) - [ तान्तवर्गे स्तमित- चंचलतारहित, गीलाहुवा, (foto) स्थपति - शल्यभेद, चोल ( अंगरखा ) धारण किये, सारथि, ॥ १८५ ॥ जीवेष्टि यजन करनेवाला, (पुं० ) स्थापित-स्थापन कियाहुवा, निथित क्रियाहुवा, (त्रि० ) सुवर्णा नदी, नदीभेद, औषधिभेद, ( स्त्री० ) ॥ १८६॥ हरिता- दूर्वा, (स्त्री० ) हरितवर्ण युक्त, (त्रि०) हरित - अश्र, (पुं० ) हरित् - दिशा, "Aho Shrutgyanam" ( स्त्री० ) ॥ १८७ ॥ हरित् - तृण, (न० )
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy