SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ततृतीयम् ।] भाषाटीकासमेतः । त्रिगतः स्याज्जनपदे त्रिगतॊ गणितान्तरे । विषयेऽपि त्रिगर्ता तु घुर्धरीकामुकस्त्रियोः ॥ ११६ ॥ त्वरितं प्रजवे शीघ्र दुर्गतिर्निरये स्त्रियाम् । दारिद्येऽप्यथ दुर्जातं कुजाते व्यसने तथा ॥ ११७ ।। दृष्टान्तस्तु पुमाशास्त्रे स्यादुदाहरणेपि च । दंशितं वम्मिते दष्टे द्रवन्ती सरिदन्तरे ॥ ११८ ॥ मधौ चैव द्विजातिस्तु द्विजन्मनि विहङ्गमे । धीमान्वाचस्पतौ पुंसि धीरे बुद्धिमति त्रिषु ॥ ११९ ।। निकृतं विप्रलम्भेऽपि नीचे विप्रकृतेऽपि च । निकृतिर्भर्त्सने क्षेपे निकृतिः शठशाठ्ययोः ॥ १२० ।। निमित्तं लक्षणे हेतौ निमित्तं पर्वणि स्मृतम् । आगन्तुर्देवादेशे च नियतिर्नियमे विधौ ॥ १२१ ॥ त्रिगर्त-त्रिगर्तदेश, मनुष्य, गणित- द्रवन्ती-नदी, (स्त्री० ) ॥ ११८॥ भेद, देश, (पुं०) । मुलहटी-बेल, ( स्त्री० ) त्रिगर्ता-धुपुरिया-क्रीडा, संभोग इ- द्विजाति-ब्राह्मणआदि, पक्षी, (पुं०) च्छावाली स्त्री (स्त्री०)॥ ११६ ॥ धीमान्(तू)-बृहस्पति, (पुं०) धीर, | बुद्धिमान् , ( त्रि०) ॥ ११९ ॥ स्वरित-वेग, शीघ्रता, (न०) निक्रत-ठगना, नीच, विगाडाहुवा, दुर्गति-नरक, दारिद्र्य, (स्त्री०) | (न०) दुर्जात-कुत्सितजन्मवाला, व्यसन. निकृति-झिड़कना, फेंकना, शट, (न०) ॥ ११७ ॥ शठता, (स्त्री०)॥ १२० ॥ निमित्त-लक्षण, हेतु, पर्व, (न.) दृष्टान्त-शास्त्र, उदाहरण, (पुं० ) आगन्तु-देवआज्ञा, (पुं०) दंशित-कवचधारणकियाहुवा, का- नियति-नियम, भाग्य, (स्त्री० ) टाहुवा (त्रि.) ॥१२१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy