SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश:- [तान्तवर्गेविद्वान्तः समुद्गीणे पुमान्निर्मददन्तिषु । उदात्तः स्वरभेदे स्यात् काव्यालङ्करणेऽपि च ॥ ९८ ॥ उदात्तो दातृमहतोर्मतो हृद्येऽपि वाच्यवत् । उद्वृत्तं तु सिते भुक्तोज्झितेऽप्यातोलिते मृते ॥ ९९ ।। उन्नतिस्तूदये वृद्धावुद्गतौ ताक्ष्ययोषिति । उन्मत्त उन्मादवति धत्तूरमुचकुन्दयोः ॥ १०० ॥ उषितं व्युषिते दग्धेऽप्यूम्मितं क्षिप्तदग्धयोः । एधतुः पुरुषे वहावंहतिस्त्यागरोगयोः ॥ १०१ ॥ कपोतः स्यात्कलरवे कवकाख्ये विहङ्गमे । कलितं विदितेप्याप्ते वीकृतेऽप्यभिधेयवत् ॥ १०२ ॥ कापोतं तद्गुणे स्रोतोऽञ्जनखञ्जिकयोरपि ।। किरातः पुंसि भूनिम्बे म्लेच्छखल्पशरीरयोः ॥ १०३ ॥ उद्वान्त-उगलाहुवा, ( वमनकिया) ऊर्मित-फेंकाहुवा, दग्धहुवा, (न०) (त्रि.) मदरहित हस्ती, (पुं०) एधतु-पुरुष, अग्नि, (पुं० ) उदात्त-स्वरभेद, काव्यका अलंकार, अंहति-त्याग (दान), रोग (स्त्री०) ॥ ९८ ॥ दातार, बडा, मनोहर, (त्रि.) ॥ १.१॥ उद्वत्त-बँधाहुवा, खायाहुवा, त्यागा-कपोत-सूक्ष्मशब्द, कवक ( कबूतर) हुवा, तोलाहुवा, मराहुवा, (त्रि०) नाम पक्षी, (पुं०) कलित-जानाहुवा, प्राप्तहुवा, अंगीउन्नति-उदय, वृद्धि, ऊपरको गमन, कारकियाहुवा, (त्रि.)॥१०२॥ गरुडकी स्त्री (त्रि.) उन्मत्त-उन्मादवाला, धतूरा, पुष्प-कापात कपाता कापोत-कपोतों (कबूतरों)का समूह, वृक्ष विशेष, (पुं०)॥ १०० ॥ | कालासुरमा, करछी ( न०) उषित-रातका रक्खाहुवा, दग्ध, किरात-चिरायता, म्लेच्छ, छोटाश(त्रि.) रीरवाला, (पुं० ) १०३ ॥ : "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy