SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तद्वितीयम् । ] भाषाटीकासमेतः । यतिर्यतिनि पुंसि स्त्री पाठभेदनिकारयोः । यन्ता सादिनि सूते च निपूर्वोऽसौ नियामके ॥ ४५ ॥ युक्तं स्यादुचिते युक्तं संयुतेऽप्यभिधेयवत् । युक्तिनियोजने न्याये पृथक्संयुक्तयोर्मतम् ॥ ४६ ॥ युतं हस्तचतुष्केऽपि संख्याभेदे नपूर्वकम् । रक्तोनुरके नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ४७ ॥ रिक्तं शून्ये वनेऽपि स्यादशरीतिर्गिरां पथि । रीतिः स्यन्दे प्रचारे च लोहकिट्टारकूटयोः ॥ ४८ ॥ लता तु माधवीवल्लीशाखास्पृक्काप्रियङ्गुषु । लता कस्तूरिकाज्योतिष्मतीदूर्वासु च स्मृता ॥ ४९ ॥ लिप्तं विलेपिते भुक्ते विषाक्तविशिषादिषु । लूता पिपीलिकायां स्यादूर्णनाभे गदान्तरे ॥ ५० ॥ यति-संन्यासी अथवा मुनि, (पुं० ) पाठका विश्राम, अनादर, (स्त्री० ) यन्ता - सवार, सारथि, | नियन्ता - प्रेरणेवाला, (पुं० ) ॥४५॥ युक्त - उचित, संयुक्त, (त्रि०) युक्ति- :-लगाना, न्याय, अलग कियाहुवा, ( स्त्री० ) ॥ ४६ ॥ युत-चार हाथप्रमाणवाला, अयुत - संख्याभेद ( दशहजार ) ( न० ) रक्त- आसक्त, नीलीआदिसे रंगाहुवा, लालरंगवाला ( त्रि० ) ॥ ४७ ॥ १२७ >> रिक्त-शून्य, वन, ( न० रीति- झिरना, प्रचार, लोहेका मैल, पीतल ( स्त्री० ) ॥ ४८ ॥ लता - माधवीलता, बेल, शाखा वृक्षकी, असवरग, कंगुनीधान्य, कस्तूरी, मालकांगनी, दूब, (स्त्री० ) ॥४९॥ लिप्त-लेपकियाहुवा, भुक्त ( खायाहुवा, विषसे लिप्त किया बाणआदि, ( त्रि० ) लूता - चीटी, ( स्त्री० ) ॥ ५० ॥ मकड़ी, रोगविशेष, "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy