SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तद्वितीयम् । ] भाषाटीकासमेतः । वातरायण उन्मत्ते मतः कूटे च मार्गणे । शरसंक्रमणे किञ्चित्करेपि करपत्रके ॥ ११६ ॥ णषष्ठम् । वयःसंधौ च गर्भे च भवेदोहदलक्षणम् । पयोधरे च लावण्ये मतं यौवनलक्षणम् ॥ ११७ ॥ इति विश्वलोचने णान्तवर्गः ॥ अथ तान्तवर्गः। तैकम् । पालने पालके तः स्यात्तुश्चौरक्रोडपुच्छयोः । तद्वितीयम् । अन्तं विशुद्धे व्याप्ते स्यादन्तो नाशे मनोहरे ॥ १॥ खरूपेऽन्तं मतं क्लीबं न स्त्री प्रान्तेऽन्तिके त्रिषु । अतिः पीडाधनुष्कोट्योरस्तः प्रत्यङ्महीधरे ॥२॥ वातरायण-उन्मत्त, मायावी आदि, अथ तान्तवर्ग। बाण, बाणोंका छाना, निष्प्रयोजन तैक। मनुष्य, करोंत, (पुं० ) ॥ ११६ ॥ त( कार )-पालनकरना, पालनकरने | वाला, (पुं) षष्ठम् । तु-चोर, छाती, पूँछ, (पुं० ) दोहदलक्षण-अवस्थाकी संधि, गर्भ, तद्वितीय। (न.) अन्त--विशुद्ध, व्याप्त, (न० ) गौरतल -कच (पी) संदर- अन्त-नाश, सुंदर, (पुं० )॥ १ ॥ ता, (न०) ॥ ११७ ॥ |अन्त-खरूप, (न०) प्रान्त, (पुं० _ न०) समीप, (त्रि.) इस प्रकार विश्वलोचनकी भाषाटीकामें | अर्ति-पीडा, धनुषकी ज्या, ( स्त्री०) णान्तवर्ग समाप्तहुवा ॥ | अस्त-प्रत्येकका पूजन करनेवाला, पर्व। त, (पुं० ) ॥ २॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy