SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चतुर्थम् । ] भाषाटीकासमेतः । मीनाीणो मतः पुंसि दर्दराग्रेऽपि खञ्जने । रक्तरेणुस्तु सिन्दूरे पलाशकलिकोद्भवे ॥ १०४ ॥ रागचूर्णः स्मरे रक्तवालुके दन्तधावने । रेरिहाणः पशुपतौ रेरिहाणो विहायसि ॥ १०५ ॥ लम्बकर्णो मतरछागे स्यादङ्कोरमहीरुहे । अस्त्री विदारणं युद्धे भेदने च विडम्बने ॥ १०६ ॥ भवेद्वैतरणी प्रेतनद्यां राक्षसमातरि । शरवाणिः शरमुखे पापिष्ठे शरजीविनि ॥ १०७ ॥ स्त्रियां शिखरिणी वृत्तभेदे तक्रप्रभेदयोः । स्त्रीरत्ने मल्लिकायां च रोमावल्यामपि स्मृता ॥ १०८ ॥ समीरणः स्यात्पवने प्रस्थपुष्पकपान्थयोः । संसरणं स्यात्संसारे पुरनिर्गमगोपुरे ॥ १०९ ॥ मीनाम्रीण - दर्दराम्र-वृक्ष, पक्षी, (पुं० ) खंजन | वैतरणी-प्रेतनदी, ( स्त्री० ) रक्तरेणु-सिंदूर, ढाकके फूलकी कली, | शरवाणि-शर बाणका मुख, पापी, (go) 11 908 11 बाणबनानेवाला, (पुं० ) ॥ १०७ ॥ रागचूर्ण - कामदेव, लालबाल, दां- शिखरिणी-छंदभेद, तक्रभेद, स्त्रीतोंका मंजन (पुं० ) रत्न, मल्लिका ( कुडावृक्ष ), रोमावली, ( स्त्री० ) ॥ १०८ ॥ समीरण- वायु, मरुवा, पांथ (बटेऊ ) ( पुं० ) संसरणं - संसारपुर से निकलना, पुर रेरिहाण - महादेव, आकाश ( पुं० ) दरवाजा ॥ १०९ ॥ ॥ १०५ ॥ लंबकर्ण - बकरा, पिस्ताका वृक्ष, (पुं० ) विदारण - युद्ध, फाडना, निरादरकरना ( न० ) ॥ १०६ ॥ ११७ "Aho Shrutgyanam" राक्षसमाता,
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy