SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०९ णतृतीयम् ।] भाषाटीकासमेतः। यज्ञदानप्रतिष्ठायामवाच्यामपि दक्षिणा । दुर्वर्ण वालुके रूप्ये द्रविणं स्यात्पराक्रमे ॥ ५६ ॥ धरणं धारणे मानभेदेऽपि धरणी क्षितौ । धरुणः सलिले स्वर्गे धरुणः परमेष्ठिनि ।। ५७ ॥ धर्मणः सर्पभेदेपि धर्मणः पादपान्तरे । धर्षणी कुलटायां स्याद् धर्षणं गञ्जिते रते ॥ ५८ ॥ बुद्धोक्तमन्त्रभेदे च नाटिकायां च धारणी । धिषणस्तु सुराचार्ये धिषणा बुद्धिनिद्रयोः ॥ ५९ ।। निर्माणो निर्मितौ सारे रचनायां समञ्जसे । निर्याणं निर्गमे मोक्षे गजापाङ्गे च तद्वयोः ।। ६० ।। निर्वाणं निर्वृतौ मोक्षे स्तम्भने गजमजने । निश्रेणिरधिरोहिण्यां खरीपादपे स्त्रियाम् ॥ ११ ॥ दक्षिणा-यज्ञदानकी प्रतिष्ठामें द्रव्य-! धारणी-बुद्धका कहाहुवा मंत्रभेद, देना, दक्षिण-दिशा, ( स्त्री० ) एकप्रकारका नाटक, ( स्त्री० ) दुर्वण-एलुबा-औषधि, चाँदी, (न०) धिषण-बृहस्पति (पुं० ) द्रविण-पराक्रम, ( न० ) ॥ ५६ ॥ धिषणा-बुद्धि, निद्रा, (स्त्री०)॥५९॥ धरण-धारण करना, मानभेद, (न.)। निर्माण-बनाना, सार, रचना, उचि '! त (मुनासिब ) ( पुं० ) धरणी-पृथ्वी, ( स्त्री०) निर्याण-निकसना, मोक्ष, हस्तीकेधरुण-जल, स्वर्ग,ब्रह्मा, (पुं०)॥५७॥ नेत्रका कोया, (पुं०न० )॥ ६० ।। धर्मण-सर्पभेद, वृक्षभेद, (पुं०) निर्वाण-आनंद, मोक्ष, थाँभना, धर्षणी-कुलटा स्त्री, ( स्त्री॰) । । हस्तीका मंजन (स्नान ) ( न० ) धर्षण-निरादर, मैथुन (स्त्रीसंग) निश्रेणि-सीढी, खजूरका वृक्ष, ( न०) ॥ ५८॥ (स्त्री० )॥ ६१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy