SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ णद्वितीयम् ।] भाषाटीकासमेतः । प्रारूढः सम्बले वही वस्त्राञ्चलकपाटयोः । पञ्जरेऽपि विगूढस्तु गुप्तगर्हितयोस्त्रिषु ॥ ९॥ विगूढ स्त्रिषु सञ्जाते वर्द्धिते छुरिते मतः । संमूढस्तु नवे भुग्ने पुंजितेऽप्यनुपप्लुते ॥ १० ॥ संरूढो वाच्यवत्प्रौढे तथैवाङ्कुरितेऽपि च । ढचतुर्थम् । अध्यारूढं समारूढोऽत्यधिकेऽपि त्रिलिङ्गकः ॥ ११ ॥ इति विश्वलोचने ढान्तवर्गः ॥ अथ णान्तवर्गः। णकारो निर्णये ज्ञाने । णद्वितीयम् । सूक्ष्मे ब्रीह्यन्तरेऽप्यणुः ।। अणिराणिवदक्षाग्रकीलसीमाश्रिषु द्वयोः ॥ १ ॥ प्रारूढ-खरची, अग्नि, वस्त्रखंड, अत्यंत अधिक (जियादह ), किंवाड, पींजरा ( पुं०) (त्रि. ) ॥ ११ ॥ विगूढ-गुप्त, निंदित, (त्रि.) ॥९॥ इस प्रकार विश्वलोचनकी भाषाटीकामें विगूढ-उत्पन्नहुवा, बढाहुवा, अधि ढान्तवर्ग समाप्त हुवा ॥ __ क हास, (पुं० ) संमूढ-नवीन, मुडाहुवा, इकट्ठा अथ णान्तवर्ग। किया हुवा, नहीं कष्टमें पड़ाहुवा,! णैक । (पुं० ) ॥ १० ॥ ण(कार)-निर्णय, ज्ञान, (पुं० ) __णद्वितीय। संरूढ--जवान, अंकुरवाला, (त्रि०) १°अणु-सूक्ष्म, व्रीहिभेद, (पुं० ) . ढचतुर्थ । अणि-आणि-धुराका अग्रभाग, अध्यारूढ-अच्छीतरह चढाहुवा, कीला,सीम, कोण, (पुं०स्त्री.)॥१॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy