SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ढद्वितीयम् ।] भाषाटीकासमेतः। चक्रवाडोऽद्रिभेदे स्याच्चकवाडं तु मण्डले । जलरुण्डो जलावर्ते जलरेणुभुजङ्गयोः ॥ ४२ ॥ देवताडो वृहद्भानौ खर्भानौ घोषकेऽपि च । द्वयोर्वातगुडः ख्यातो वात्यायां वातशोणिते ॥ ४३ ॥ पिच्छिलास्फोटिकायां च धाममात्रेऽपि दृश्यते । इति विश्वलोचने डान्तवर्गः ॥ अथ ढान्तवर्गः। ढेकम् । स्याड् ढकारस्तु ढक्कायां निर्गुणे विषमध्वनौ ॥ १ ॥ ___ढद्वितीयम् । गूढं रहसि गुह्ये च संवृते त्वभिधेयवत् । भवेद्दाढा तु दंष्ट्रायामिच्छायामप्यथ त्रिषु ॥ २ ॥ स्यादृढः स्थूलबलिनोदृढं बाढप्रगाढयोः । मादिः पत्रादिभङ्गौ स्याद् बलिनां दैन्यदीपने ॥ ३ ॥ क्रवाड-पर्वतभेद, (पुं० ) मंडल, अथ ढान्तवर्ग । (न० ) लैक । लिरुंड-जलका भंवर, जलकी रेती, ढ(कार)-ढोल-बाजा, निर्गुण-पुरुष, सर्प, (पुं० ) ॥ ४२ ॥ विषमशब्द, (पुं० ) ॥ १ ॥ वताड-अग्नि, राहु, तोरई, (पुं०) ढद्वितीय। तिगुड-वात (वायु) समूह, वात- गूढ-एकांत, गुप्त, ढकाहुवा, (त्रि.) शोणित ( वातरुधिर ), ॥ ४३ ॥ दाढा-डाढ, इच्छा ( स्त्री०) ॥ २॥ जलझिरतीहुई गूमड़ी, स्थानमात्र, दृढ-मोटा, बली, (त्रि. ) निरंतर, (पुं० स्त्री०) ___ मजबूत (न०) (प्रकार विश्वलोचनकी भाषाटीकामें माढि-स्त्रियोंके मुखआदिका चित्र, डांतवर्ग समाप्त हुवा ॥ ___ बलीके आगे दीनताका दिखाना (स्त्री० ) ॥ ३ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy