SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ वर्षराजादिकफलम करोत्यतुलितां भूमिं बहुयज्ञार्थवृष्टिभिः || ५७ ज वर्षेशोऽप्यथ सस्येश अमूपो बाथ भार्गवः । महीं करोति सम्पूर्णा बहुधान्यफलादिभिः ॥५८॥ अब्देश्वरश्वमूपो वा सहयेशो वार्कनन्दनः । तस्मिन् वर्षे तु चौराग्नि-धान्यभूपभयप्रदः ॥ ५६ ॥ यदान्देशग्धमूनाथः सस्यपानां बलाबलम् । तत्कालग्रहचारच सम्यग् ज्ञात्वा फलं वदेत् ||३०|| इति वर्षेशमंत्रिघान्यपतीनां फलानि । अथ राजादिविचारो गार्गीयसंहितायाम्चैत्रशुक्लाद्य दिवसे यो वारः सोऽब्दपः स्मृतः । शुभं वाप्यशुभं सर्व तस्मादेव फलं स्मृतम् ॥ ६१ ॥ उदये प्रतिपद्येवं मुहर्त्तद्वयमस्ति चेत् । तस्मिन् दिने तु यो वारः स तु संवत्सराधिपः ||३२|| चैत्रमेषादिचापार्दा तुलाकर्कटकेषु च । नृपो मंत्री धान्यमेघ - रससस्याधितः क्रमात् ॥६३॥ (२७१) हो तो सम्पूर्ण पृथ्वी बहुत धन धान्यसे पूर्ण हो ॥ ५८ ॥ वर्षपति मंत्री और धान्यपति शनि हो तो उस वर्ष में चोर अग्नि धान्य और राजा ये मयदायक हों ॥ ५६ ॥ इसी तरह वर्षपति मंत्री और धान्याविपति इनके बलाबलका तथा तात्कालिक ग्रहचार का अच्छि तरह जानकर फल कहना || ६० ॥ इति वर्षपतिमंत्रिधान्यपतीनां फलानि ॥ चैत्र शुक्र के आद्य दिनमें जो वार हो वह वर्षपति है, उससे शुभाशुभ समस्त फल जानना || ६ १ || सूर्योदय के समय दो मुहूर्त भी प्रतिपदा हो और उस समय जो जो वार हो वह वर्ष का अधिपति है ॥ ६२ ॥ चैत्र शुक्लाद्य दिन, मेषसंक्रान्ति, धनुसंक्रान्ति, आर्द्रार्क तुलासंक्रान्ति और कर्क संक्रान्ति इन दिनोंमें जो बार हो वे क्रमसे राजा, मंत्री, धान्येश, मेघाधि "Aho Shrutgyanam"
SR No.009532
Book TitleMeghmahodaya Harshprabodha
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherBhagwandas Jain
Publication Year1926
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy