SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चतुर्थ कल्लोलः अथ मृत्युकालज्ञानमाह लग्नभुक्तांशकालोऽस्ति तावन्मोहोऽत्यये भवेत् । स्वामीष्टेण्टेशयुक्तेक्ष्ये वाङ्गतद् द्वित्रिषड्गुण: ॥१६॥ लग्नस्य जन्मलग्नस्य ये भुक्तांशा नवांशास्तेषां पिण्डितानामेकत्रमिलितानां यावान् कालोऽस्ति तावान् तावत्संख्यो मोहोऽत्यये मृत्युसमये भवेत् । परमङ्ग लग्ने 'स्वामीष्टेष्टेशयुक्तेक्ष्ये' सति मोहस्तस्मादुक्तकालाद् द्वथादिगुणः क्रमेण वाच्यः। यथा लग्नस्वामिना दृष्टे युक्ते स एव कालो द्विगुणः। लग्ने इष्टः शुभैर्यु ते दृष्टे वा सकालस्त्रिगुणः । लग्ने इष्टेशयुक्तेक्ष्ये दृष्टाः शुभा ईशः स्वामी तैर्युक्ते दृष्टे वा स उक्तकालः षड्गुणो वाच्यः ।।१६।। लग्न के भुक्त नवमांश संख्या तुल्य दिन तक मृत्यु के समय मोह रहे । यदि लग्न का स्वामी लग्न में हो या लग्न को देखता हो तो द्विगुण समय तक मोह रहे। लग्न में शुभ ग्रह हो या शुभ ग्रह देखता हो तो त्रिगुरण दिन तक मोह रहे । लग्न में लग्न का स्वामी और शुभ ग्रह हो या देखते हों छगुण दिन तक मोह रहे ॥१६॥ अथ क्वगतो गमिष्यति मृतो वेति ज्ञानमाह - केन्द्रार्यष्टोच्च संस्थेज्ये मीनाङ्गस्थे शुभांशगे। होनैरन्यैध्र वाष्टारित्र्यंशपस्यास्ति सा गतिः ॥२०॥ __ इज्ये गुरौ केन्द्रगते, अरौ षष्ठेऽष्टमे वा, उच्चे कर्कटस्थे वा सति ध्र वा गति : मोक्षगतिः । वा मीनाङ्ग मीनलग्नस्थे गुरौ शुभांशगे शुभनवांशस्थे वा, अन्य शेषैविना गुरु हीनबलैः कृत्वा निश्चला गतिर्भवति । याति यास्यति वा मोक्षमिति वाच्यम् । अथाष्टारित्र्यंशपस्य या पूर्वमुक्ता सा गतिः । यथा षष्ठाष्टमयोर्मध्ये यो बलवान् व्यंशस्य पतिस्तस्य यो लोक उक्तस्तत्र लोके तस्य मृतस्य गतिः कथ्या । शास्त्रान्तरादथ सप्ताष्टमानामन्यतमस्थः कश्चिद्ग्रहो भवति तस्य ग्रहस्य यो लोको दर्शितस्तत्र गतः सोऽपि मृत इत्तर्थः । अतः कारणादत्र न व्याख्यातो द्रषकाणपतेर्लोकः । यतो जन्मकाले प्रथम कल्लोले भवितोऽस्ति विस्तरेण ॥२०॥ इति वृत्तिबेड़ासज्ञायां जन्मसमुद्रविवृतौ निर्वाणलक्षणो नाम चतर्थः कल्लोलः ॥४॥ वृहज्जातक, अ० २५, श्लोक १२ में 'मोस्तु मृत्युसमयेऽनुदितांशतुल्यः' ऐसा पाठ होने से लग्न का भोग्य नवमांश माना गया है। "Aho Shrutgyanam"
SR No.009531
Book TitleJanmasamudra Jataka
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherVishaporwal Aradhana Bhavan Jain Sangh Bharuch
Publication Year1973
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy