SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ द्वितीय कल्लोलः हो तो अन्य स्थान में जन्म कहना। जहां लग्न के नवमांश की राशि के सदृश प्राणी विचरते हों ऐसे स्थान में जन्म कहना ॥१३॥ अथ प्रसवकालशुभाशुभज्ञानमाह शीर्षपृष्ठोभयाङ्गस्य शीर्षपादकरैः क्रमात् । प्रसव: सुख मिष्टेक्ष्ये पापदृष्टे तु कष्टतः ॥१४॥ अस्य जातस्य क्रमाच्छीर्षपृष्ठोभयाङ्ग शीर्षपादकरैः प्रसवो वाच्यः । तद्यथा-शीर्षाङ्ग शीर्षोदयलग्ने सिंहकन्यातुलावृश्चिक कुभमिथुनानामेक तमे लग्ने शिरसा प्रसवः । उत्तानोदरायां गभिण्यां गर्भमोक्ष इत्यर्थः । अथ पृष्ठाङ्गे पृष्ठोदयलग्ने मेषवृषकर्कधन्विमकरणामेकतमे लग्ने अधोमुखायां पृष्ठं दशयन्त्यां पादाभ्यां जातः । अथोभयाङ्ग मीनलग्ने कराभ्यां हस्ताभ्यां जन्माभूत् । यत्र तत्र लग्ने इष्टेक्ष्ये शुभे दृष्टे सुखं सुखेन प्रसवः । तु पुनः पापदृष्टे लग्ने कष्टतोऽभूत् । प्रश्नकाले तु ईदृशः प्रसवो भविष्यतीति वाच्यम् । अन्यशास्त्राद् लग्नाधिपोऽ शाधिपो वा लग्नस्य कोऽपि वा ग्रहो वक्री भवति तदा वैपरीत्येन सक्लेश! प्रसवः स्यात् ।।१४|| सिंह, कन्या, तुला, वृश्चिक, कुभ और मिथुन इन शीर्षोदय राशियों में से कोई एक राशि का लग्न हो तो बालक का जन्म मस्तक से होना कहना। तथा मेष, वृष, कर्क, धनुः और मकर पृष्टोदयराशि का कोई एक लग्न हो तो बालक का जन्म पैर से होना कहना। एवं उभयोदय मीन राशि का लग्न हो तो हाथ से जन्म कहना । लग्न को शुभग्रह देखते हों तो सुखपूर्वक प्रसव और पापग्रह देखते हों तो कष्टपूर्वक जन्म कहना। अन्य ग्रथ में कहा है कि-लग्न का स्वामी या लग्न के नवांश का स्वामी या लग्न में रहा हुया कोई भी ग्रह वक्री हो तो कष्ट से जन्म कहना ॥१४॥ अथ सूतिकागृहज्ञानमाह जीर्ण जीणं नवं दग्धं विचित्रं दृढमुत्तमम् । बलिष्ठे यमतो गेहं प्रतिवेश्योपगैस्तथा ॥१५॥ सर्वे ग्रहे व्योमगे बलिष्ठे यमतः शनितः क्रमेण गेहं कथ्यम् । तद्यथा-बलिष्ठे यमे शनौ जीर्णं पुराणकाष्ठसुसंस्कृतं भूयः कारितं । रवौ बलिष्ठे सति गृहं जीर्ण असारकाष्ठाढय दारुबहुलं च । एवं चन्द्र शुक्लपाक्षिके नवं नूतनं लिप्तं च । एवं कुजे दग्धं ज्वलितं । बुधे बहुशिल्पीयं बहुसुत्रधारकृतं । जीवे दृढं निबिडं चिरन्तनम् । शुक्रे उत्तमं श्रेष्ठं चित्रयुक्तं च गेहं कथनीयम् । येन ग्रहेण गृहस्वरूपमुक्तम्, तस्योपगमे पार्श्वस्थे गृहे गृहस्याग्रतः पश्चाद् वा गते यमतः जीर्ण "Aho Shrutgyanam"
SR No.009531
Book TitleJanmasamudra Jataka
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherVishaporwal Aradhana Bhavan Jain Sangh Bharuch
Publication Year1973
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy