SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथम कल्लोलः नवमांश तुल्य समय व्यतीत होने के बाद दिन में या रात्रि में जन्म कहना। इस प्रकार दिन या रात्रि का गत काल जानकर जन्म समय में लग्नहोरा आदि का षड्वर्ग कहना चाहिये। सिंह, कन्या, तुला, वृश्चिक, कुम्भ और मीन ये राशियें दिन बली हैं और बाकी की मेष, वृष, मिथुन, कर्क, धनु और मकर ये राशियें रात्रि बली हैं ॥२८॥ अथ धृतगर्भमासज्ञानमाह - लग्ने यमांशे मन्देऽस्ते निषेकश्चेत् समात्रयात् । सूतिः कर्काशकेऽङ्गस्थे चन्द्रऽस्ते द्वादशाब्दके ॥२६॥ यमांशे शनिनवमांशे मकरकुम्भयोरेकतमे लग्ने लग्नस्थे सति, तथा मन्दे शनी अस्ते सप्तमस्थे सति चेद् यदि निषेक प्राधानं स्यात्, अथवा प्रश्रः स्यात् तदा धृतगर्भस्य समात्रयाद्वर्षत्रयात् प्रसूतिः प्रशवो भवति । अथ कर्काशे यत्र तत्र राशौ अङ्गस्थे लग्नस्थे तथा चन्द्रऽस्ते स सप्तमगे सति द्वादशेऽब्दके वर्षे प्रसवो वाच्यः ॥२६।।। लग्न यदि शनि के नवमांश में हो, अर्थात मकर या कुम्भ के नवमांश में हो और शनि सातवें स्थान में बैठा हो, ऐसे समय में गर्भ हा हो या प्रश्न किया हो तो वह गर्भ तीन वर्ष बाद जन्म लेता है। इसी प्रकार लग्न यदि कर्क के नवमांश में हो और चन्द्रमा सातवें स्थान में बैठा हो तो वह गर्भ बारह वर्ष बाद जन्म लेता है ॥२६॥ अधुनाऽयं बालो जातो यः स कस्याल्लोकादागत इति ज्ञानमाह पितृतिर्यगधःस्वर्गात् सार्केन्दुव्यंशपे क्रमात । शुक्रन्द्वोः कारयोर्जायो गुरावुच्चाद्य आगतः ॥३०॥ सार्केन्दुत्र्यंशप इति अर्कश्चेन्दुश्चार्केन्दू तयोरर्केन्द्वोरनयोर्मध्याद् यो बलवांस्तेनार्केण चन्द्र ण वा सहितो युक्तो यस्त्र्यंशो द्रेष्काणस्तं पातीति तस्य नाथस्तत्र ग्रहे द्रेष्काणनाथे सति पितृतिर्यगधःस्वर्गादागत: क्रमेण वाच्यः । तद्यथा-शुक्रेन्द्वोर्मध्याद् यो बली स्यात् स यदि तस्य द्रष्कारणस्य पतिस्तदा पितृलोकादागतः स बालः। अथ कारयोः 'क' शब्देन रविः, पारः कुजस्तयोर्मध्याद् यः कोऽपि तस्य द्रेष्काणस्य पतिश्चेत् तदा तिर्यग्लोकादागतः स बालः। अथ ज्ञार्योर्बुधशन्योर्मध्याद् यः कोऽपि तस्यः पतिः स्यात् तदा अधोलोकान्नरकादागतः । अथ तस्य द्रेष्काणस्य पतौ गुरौ सति स्वर्गादागत इति । अथ यस्माल्लोकादागतस्तत्र कीदृशोऽभूदिति प्रश्ने यथा स्यात् तथाह-तत्र त्र्यंशपतौ उच्चाद्ये उच्चे परमोच्चे वा सति तदा तत्र लोके स उच्चः प्रधान प्रासीदित्यादिशब्दाज्ज्ञेयम् । जातिरूपवयोवर्णादि तस्य ग्रहस्य वशात् कथनीयम् । अर्थाद् यदि स उच्चराशि "Aho Shrutgyanam"
SR No.009531
Book TitleJanmasamudra Jataka
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherVishaporwal Aradhana Bhavan Jain Sangh Bharuch
Publication Year1973
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy