SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ अष्टम कल्लोलः १०३ [३३] युगयोगे--पाखण्डी निर्धनो लोकबा ह्यः सुतमानधर्मरहितः । [३४] शूलयोगे-तीक्ष्णोऽलसो निःस्वः शूरो हिंस्रो बहुरोगी रौद्रः। [३५] केदारयोगेकृषीबलः सर्वार्थकारी सुखी सत्यवादी धनी। [३६] पाशयोगे-बन्धनभाक् कार्योद्युक्तः प्रपञ्चकरो बहुभाषी बहुभृत्यो मार्गवनी। [३७] दामनीयोगेदाता परोपकारी पशुपालको मूढो धनी धीरः । [३८] वीणायोगे-मित्राश्रितो सुवचनः शास्त्रपरो गीतनृत्यवाद्यादिप्रियः सुखी बहुभृत्यो विख्यातः । सुनफायोगे-धीमान् धनी कोतिप्रिय ऐश्वर्ययुक्तो धर्मी शास्त्रार्थविद् गुणी कान्तः सुखी राजमंत्रो । [३६] अनफायोगे-जातः सुशीलो विषयसुखी स्वामी विख्यातो वाग्मी धनी नीरोगो विषयभोक्ता सुवेषः। [४०] दुरुवरायोगेजातोबहुभृत्यः कुटुम्बारम्भचिन्तो बुद्धिविक्रमगुणः प्रथितः सुखी धनी वाहनभोगभोगी दाता सुचारित्रः । [४१] वेशियोगे-उत्कृष्टवचा मतिमान् उद्योगयुक्तःतिर्यगदृष्टिः पूर्वशरीरपृथुलः सात्त्विको भवति । वेशियोगगते भोमे-संग्रामे विख्यातो नान्यवाक्यरतः । बुधे-प्रियभाषी कान्तदेहः पराज्ञाकरः । गुरौ-धृतिः सत्कीत्तियुक्तो वचनसारः । शुक्र-ख्यातो धनी गुणी शूरः सुसंस्कारयुतः । एवं शनौ-वणिक् चलस्वभावः परद्रव्यापहारी पुत्रद्वेषी निस्त्रपः । [४२] वोशियोगे जातो-मन्द दृष्टिरस्थिरवाक्यः परिभूतः परिश्रमी अर्द्ध तनुः । वोशियोगस्थे भौमेजातोमार्गहन्ता परोक्तकारी। बुधे-परतर्कको दरिद्रो मृदुविनीतः सलज्जः । गुरौ-वसु सञ्चयकारी गतमित्रः । शुक्रे-भीरुः कार्योद्विग्नो लघुचेष्टः पराधीनः । एवं शनी-परदारप्रियः स्वार्थी शठो वृणी वृद्धाकारः । "संनिरीक्ष्य रवेवीर्य ग्रहाणां चापि तत्त्वतः ।। राश्यंशसंगमात् सर्वं फलं ब्रूयाद् विचक्षणः ।।" परशास्त्रीयश्लोकः [४३] उभयचरीयोगे जातो-बालः सर्वसहः सुभगो बहुभृत्यो बान्धवाश्रयो राजतुल्यो नित्योत्साही भोगी हृष्टो भवति ।। [४४] केमद्रुमे जातो-भृत्यो दुःखी मलिनो दरिद्रो निन्द्याचारो राजकुलवंशजातोऽप्येवंविधो भवेदन्यस्य किं भण्यते । तथा चोक्तम् "कान्तानबन्धुगृहवस्त्रसुहृद्विहीनो, दारिद्रयदुःखगददैन्यमलैरुपेतः। प्रेष्यः खलः सकललोकविरुद्धवृत्तिः, केमद्रुमे भवति पार्थिववंशजोऽपि ।।" "Aho Shrutgyanam"
SR No.009531
Book TitleJanmasamudra Jataka
Original Sutra AuthorN/A
AuthorBhagwandas Jain
PublisherVishaporwal Aradhana Bhavan Jain Sangh Bharuch
Publication Year1973
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy