SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ २१४ श्रीहेमचन्द्रसूरिविरचिता रक्वंति कम्मबंध, परस्स सकं बुहा विना सकं । एसो य निवो भवियव्वयाइ आलिगिओ नणं ॥१०॥ वा साहेमि जहत्यं ति, चितिउं भणइ नरवर सुणेमु । पमुघायकारणेणं, जण्णाण फलं महानरया ॥१९॥ यतः प्रोकं व्यासेनः-- "ज्ञानपालिपरिक्षिप्ते, ब्रह्मचर्यदयाम्भसि । स्नात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥२०॥ ध्यानाग्नौ जीवकुण्डस्थे, दमयारुतदीपिते । असत्कर्मसमिरक्षेपैरग्निहोत्रं कुरुत्तमम् ॥२२॥ कषायपशुभिर्दुधर्मकामार्थनाचनैः । श्रममन्बहुतैर्यज्ञ, विधेहि विहितं बुधैः ॥२२॥ छिन्धि तृष्णाळतागुल्म, भिन्दि संसारपञ्जरम् । सदानन्दसुख नित्यं, ततो व्रज परं पदम् ॥२३॥ माणिघातात् तु यो धर्ममीइते मूहमानसः । स वाञ्छति सुधाष्टि, कृष्णाहिमुखकोटरा " ॥२४॥ इत्यादि। अह कुविओ सो राया, भणइ नरयम्मि मज्म गंतब्दे । को पञ्चओ सि साहमु, भो पध्वइयग विचिते ॥२५॥ तो भणियं सूरीहि, तुममेस्थि वि तत्ततिलकुंभीए । नरवर सचमदियहे, मुणएहि समं खिविज्जहसि ॥२६॥ को पचओ इहं पि हु, तो मणियं चरिणा नुह मुहम्मि । पदम चिय तत्य दिणे, असुईकत्तो चिए विसिहिई ॥२७॥ तो भणइ निवो कुविभो, मरिहसि तं दुट्ट! कस्स इत्पेण । आह मुणी न कस्सइ, सुइरं तु वयं चरिस्सामि ॥२८॥ रुंधाविऊण सूरिं, सव्वत्तो नियनरेहि तो राया । अइकोषमुन्बईतो, गिहं मओ तेण वि समग्गा ॥२९॥ सामंता नियदुहृत्तणेण, उन्वेइया अईवददं । मंतेऊणं तं चिय, ब्नं आणति जियसतुं ॥३०॥ एत्तो य दत्तराया, कोवचरिउ चि सत्तमदिणम्मि । अट्ठमयं ममतो, नीहरइ गिहाउ तुरयगो ॥३॥ सन्देहि वि सामंतेहि, परिगओ जाव थेवदरम्मि । बबइ मुणिवहणत्य, कुविओ ता घोड्यखुरेण ॥३२॥ अई उक्खिता निवाइम्मि पटिया पहम्मि सहस ति। नणं दिणाण भुल्लो, संमंतो चिंति निवई ॥३३॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy