SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ १९८ श्रीसमयसुन्दरगणिविरचिता पठाणदेश-जलमानसदेश-मरुस्थलदेश-पञ्चालदेश-सिन्धुदेश-दक्षिणदेश-पूर्वदेश-पश्चिमदेश-उत्तरदेश(५२)-प्रमुखनानादेशवास्तव्यन्यवहारिणो विविधवस्तुक्रयाणकानि लात्वा आगत्य च व्यापारं कुर्वन्ति । पुनरिद नगर अष्टाविंशद्(२८) चकारैः शोमितं वर्त्तते । ते चामी---- वापी-वप्र-विहार-वर्ण-वनिता वाग्मी वनं वाटिका, वैद्य-ब्राह्मण-वेश्य-धादि-विबुध-वेश्या वणिग् वाहिनी । विद्या-वीर-विवेक-वित्त-विनयो वाचंयमो पल्लिका, वस्त्रं चारण-वाजि-वेसर-वरं (२८) चैभिः पुरं शोभितम् ॥४॥ पुनः यस्मिन् नगरे एवंविधा स्थितिः यस्यां देवगृहेषु दण्डघटना (१) स्नेहक्षयो दीपके प्वन्तर्जालिकालयं द्विरसना खड्गेषु मुष्टियेथा (२-३) । वादस्तर्कविचारणामु (४) विपणिश्रेणीषु मानस्थितिः (५), बन्धः कुन्तलवल्लरीषु (६) सततं लोकेषु नो दृश्यते ॥५॥ इत्यादिऋद्धिसमृद्धिसहितं सुरलोकसदृशं [नगरं] ज्ञेयम् । अथ तस्मिन् धारावासनामनगरे वज्रसिंहनामा राजा राज्य प्रतिपालयति । परं स राजा कीदृशोऽस्ति ! । शूरवीरविक्रान्तप्रतापीक-साहसिक-अनेकदेशनायक-न्यायसत्याख्यायक-अमोघसायक-पुरोधासमानपायक-सौम्यमूर्ति-देदीप्यमानस्फूर्ति-अखण्डप्रताप- अमृतसममधुरालाप- साक्षात्कन्दकन्दर्पावतार-याचकजनाधार-दुष्टनिग्राहक-शिष्टजनप्रतिपालक-न्यायनीतिप्रधान-सर्वगुणनिधान-सेवकजनवत्सल-हारविराजमानवक्षःस्थल-परनारीसहोदर--रूपपुरन्दर-परदुःखभजन-वाचकाछनिष्कलङ्क-निराकृतातङ्क-गौरवर्ण-लम्बकर्ण-प्रलम्बभुजादण्ड-प्रौढाज्ञाचण्ड–उपराठीरोमराय–सुवर्णकाय-'पातालभो कडि. नउ लांक, नही कोइ वांक, हृदये श्रीवत्स अत्यन्तस्वच्छ पायपन सौभाग्य सथ, हस्ते चक्र साक्षात् शक' एवंविधो राजा वजसिंहः । अथ तस्य राज्ञः सुरसुन्दरीति नान्नी पट्टराज्ञी वर्तते । परं सा कीदृशी अस्ति !। 'सर्व अंतेउरमांहि प्रधान, सर्वगुणनिधान, भरिनी भक्त, धर्मनइ विषद रक, राजानइ प्रेमपात्र, सुंदर गात्र, शीलगुणविभूषित, सर्वथा अदूषित, कमलनेत्र पुण्यक्षेत्र, जेहनी मीठी वाणी सगली जाणी, रूपवतमाहे वखाणी, पणुं स्यु इंद्राणी पिणि जे आगइ आणइ पाणी, वली जेहनइ अंग ओलगू दासीनउ परिवार वर्त्तइ छइ, कुण कुण कस्तूरी १, कपूरी २, जवाधि ३, मलयागिरी ४, लीलावती ६, पद्मावती ६, चन्द्रावती ७, चंद्राउलि ८, चांपू ९, सांप् १०, सरस्वति ११, गोमति १२, गंगाधरी १३, दीवाधरी १४, रामगिरी १५, हंसली १६, बगुली १७, हरिबोली १८ प्रमुखाः 1' अथ तस्याः सुरसुन्दर्याः शुभस्वप्नसूचितः कालककुमारः पुत्रो जातः, सरस्वतीनाम्नी एका पुत्री च । परं स कुमारः कीदृशोऽस्ति । महारूपवान् सर्वपुरुषलक्षणशोभितः सर्वजनवल्लभो विशेषतो माता-पित्रोः जीवत्प्राणो महासौभाग्यवान् मातृ-पितृभिः पाल्यमानश्चन्दकलेव वर्धमानोऽष्टवार्षिको जातः । तस्मिन् समये मात--पितृभ्यां विचारितम् माता वैरी पिता शत्रुः, बाळो येन न पाठितः । न शोभते सभामध्ये, हंसमध्ये पको यथा ॥६॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy