SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ta श्रीदेव कल्लोलमुनिविरचिता सई (ह) समानसानन्दी, साधूलासी सुसंस्कृत् । पन्थानः सुगमा ईदृक्, शरत्कालः समागमत् ||४६ ॥ परं तेनाsयतो यान्ति, ततः श्रीरिणाऽन्यदा । दासी पृष्टा सती ब्रूते, तमेवं कालिकं प्रति ॥४७॥ कथमग्रेऽभिगच्छन्ति यदेषां नास्ति शम्बलम् । तदा तेन शकाः पृष्टाः, शंबलाभावमब्रुवन् ॥४८॥ मा कुरुध्वं मनाक् चिन्तामित्युक्त्वा सूरयोऽवदन् । ज्ञाप्यतामिष्टिकावाहः, प्रज्वलमत्र कुत्रचित् ॥ ४९ ॥ तेनेष्टिवाहक स्वर्ण, क्षित्वा स्वर्णमयः कृतः । विभज्य दत्वा तत् तेषां, [ मग ? ]तास्ते ततोऽग्रतः ॥ ५० ॥ चतुर्णवतिभूपानामदैन्यं सैन्यमप्रतः । गत्वा प्रयाणैस्तै, द्रागन्ती संनिधौ स्थितम् ॥५१॥ निर्गच्छति बिलान्नागो, यथा धूमसमाकुलः । दुर्गतो निर्गतस्तद्वद्, गर्दभिल्लो नरेश्वरः ॥५२॥ रणः प्रवव (ते) ते घोरः, शक- हिन्दुकसैन्ययोः । रणतूर्यादिवाद्योयैः सुरासुरभयङ्करः ॥५३॥ गोपेनैकेन नीयन्ते, धेनवो वाट यथा । गर्दभिल्लो रिसैन्येन, दुर्गे क्षिप्तस्तथा तदा ॥५४॥ दुर्गमात्य streथुरुभयोर्दलयोरपि । रण [:] संजायते नित्यमन्योऽन्यमतिदारुणः ॥ ५५ ॥ अष्टमीदिवसे दुर्गमध्ये ब्रूते न को यदा: (दा) । सूरि[:] पृष्टोऽथ यवनैः किमेतत् सांप्रतं वद ॥५३॥ साघयेद् गर्दभीविद्यां गर्दभिलोऽद्य कुत्रचित् । सा गर्दभी यदा शब्द, करिष्यति खरस्वरम् ॥५७॥ ये श्रोष्यन्त्यथ तत् शब्दं, ते भविष्यन्त्य चेतना [:] | मयभ्रान्ता अभी जाता [:], तत् श्रुत्वा सकलाः शकाः ॥५८॥ भो ! गव्यूतिद्विकं पश्वाद्, गत्वा तत्राभितिष्ठत । Tagोत्तरं शब्दtest मम संनिधौ ॥५९॥ " तथाकृते तैरित्येतत् नू (शु)राः सूरिमुखाः क्रमात् । उच्चस्थाने स्थिताः सर्वे, धनुष्यारोप्य मार्गणान ॥ ६० ॥ एकदेशे गर्दभिल्लं, गर्दभीसहितं च तम् । पश्यन्ति तावता साऽपि शब्दितुं मुखमावृणोत् ॥ ६१॥ तावत् स ( स ) कास्तदास्यं तेऽपूरयन् भवत् परैः । ततो नृपमुखे कृत्वा विमत्रे सा ययौ दिवि ॥६२॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy