SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा । श्रीमधुम्नगुरोहिमांचविशदो बोधः शुचेः सङ्गतो, मिश्रो रक्तरुचा मम प्रतिपदास्फुर्जयशःपूरुषः । शानश्रीपुरतः पदार्थघटनाविम्बद्वयोङ्कनाद्, जातो ग्रन्थमिषेण साक्षरशुचिम्मश्चिरं नन्दतु ॥२१॥ वेदानल-शिखि-शशधर(१३३४)वर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने, संपूर्ण पूर्वऋषिचरितम् ॥२२॥ शिक्षाप्रसादवशतः स्वगुरोर्मयैनमायासमत्र दधता यदवापि पुण्यम् । व्याख्यानसक्तमनसः श्रवणादराश्थ, श्रेयस्मुसहममनुत्तरमाप्नुवन्तु ॥२३॥ ग्रन्थस्य मानमस्य, प्रत्यक्षरगणनया सुनिर्णीतम् । पञ्चसहस्राः सप्त च, प्रतानि चतुरधिकसप्ततियुतानि ॥२४॥ प्रशस्तिश्लोक४० ॥ शिवमस्तु । [१८] अज्ञातसूरिविरचिता कालिकाचार्यकथा। श्रीवीरवाक्यानुमतं सुपर्व, कृतं यथा पर्युषणाऽऽख्यमेतत् । श्रीकालिकाचार्यवरेण सके, तथा चतुया शृणु पञ्चमीतः ॥१॥ श्रीय(मोन्महावीर चउबीसमु तीर्थकर नमस्करीनई श्रीकालिकसूरि आचार्य श्रीपंचमी थकुं पजूसणन पर्व नउथिई आणिउं । श्रीमहावीरनइं वचनिइं । तेह वात ऊपरि माजनइ दिवसि श्रीकल्पना आठ व्याख्यात(न)नी वाचना हवी नउसी(मी) वाचना श्रीकालिकसूरिनी कथा कहीइ छइ ॥१॥ समग्रदेशागतवस्तुसार, पुरं धरावासमिहास्ति तारम् । तत्रारिभूपालकरीन्द्रसिंहो, भूवल्लभोऽभूदू भुवि वनसिंहः ॥२॥ धारावास इसिई नामिई पुर नगर मालव देशमाहि छह । पुण ते नगर किसिउं जाणिवू । ' समप्रदेशागति]वस्तुसारम् ' समग्र सघला देस थकी आगत आवी वस्तु तेणिई करी सार मनोज्ञ छइ । अ(आ) नगर सघलांमाहि सार छइ । तेणिई नगरि वज्रसिंह इसिई नामिइं राज्य पालइ छइ ! राजा किसिउ छइ अरि वइरी रूपीया करीन्द्र तेहनां कुंमस्थल विदारिवानइं सिंह प्राय सिंघश्रीषु वर्तइ ॥२॥ छावण्यपीयूषपवित्रगात्रा, सद्धर्मपात्रानुगतिः सदैव । तस्याजनिष्टातिविशिष्टरूपा, राझी च नाना सुरसुन्दरीति ॥३॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy