SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ १६० श्रीप्रभाचन्द्राचार्यविरचिता सरिः श्रीभरतेश्वरस्तदनु च प्रामाणिकग्रामणी यनामस्मृतितोऽप्यघं हरति च श्रीधर्मघोषप्रभुः । कल्याणावलिकन्दलालिजलदः, श्रीसर्वदेवो गुरु चत्वारः किल शीलभद्रमुगुरोः शिष्या नरेन्द्रार्चिताः ॥११॥ श्रीपात्रं स जिनेश्वरमभुरभूत् संघाम्बुधौ चन्द्रमाः, सूरिः श्रीजिनदत्त इत्युदितधीरून्निद्रविद्याधुतिः । चारित्रामलशैलनन्दनवने श्रीपादेवप्रभुः, श्रीश्रीचन्द्रमुनीश्वरस्य जयिनः शिष्या अभूवन्ममी ॥१२॥ श्रीसङ्घरोहणधराधरचारुरत्नं, श्रीपूर्णभद्रगुरुभ्युदितः पदेऽस्य । यत्सन्निधिस्थितिभृतो भुवि भव्यसार्था वस्तूनि विश्वविषयानि विलोकयन्ति ॥१३॥ तत्पद्रोदयपर्वतामृतरुचिः पीणैश्वकोरनज, श्रीचन्द्रप्रभसूरिरद्भुतमतिज्योत्स्नानिधानं बभौ । आश्चर्य न कलङ्कधाम तमसाऽनुलयमूर्ति भवं, पाथोधि क्षणुते विनम्रकमलोल्लासी न दोषाकरः ॥१४॥ आचार्यः श्रीप्रमाचन्द्रस्तत्पादाम्भोजषट्पदः । चित्रं यः सुमनःस्थोऽपि, सदानवगुरुक्रमः ॥१५॥ श्रीहेमचन्द्रसूरीणाममुध्यानमहत्तितः । पर्वणः परिशिष्टस्य, दृष्टे। सम्पुटवासनः ॥१६॥ श्रीवजानुभवृत्तमकटमुनिपतिमष्ठत्वानि तत्त ग्रन्थेभ्यः कानिचिच्च श्रुतधरमुखतः कानिचित् संकलय्य । दुष्पापत्वादमीषां विशकलिततपैकत्र चित्रावदातं, जिज्ञासकाग्रहाणामधिगतविधयेऽभ्युच्चयं स प्रतेने ॥१७॥ त्रिमिविशेषकम् ।। अत्र शूणं हि यत् किञ्चित् , संपदायविभेदतः । मयि प्रसादमाघाय, तच्छोधयत कोविदाः ॥१८॥ आराधितं मया शून्य, यथा तुष्टं स्वतामदात् । निमोक्ती स्थापितं तत् प्राक् , कथाकन्यीकृतास्ततः ॥१९॥ रोदोरन्ध्रगसिद्धकिन्नरगणामुल्लळ्यशृङ्गस्थिति स्तुङ्गत्वोदितत्तशेवधिरतिप्रौढार्थसंपत्तिकन् । पूरत्नप्रभया तिरस्कृतपरज्योतिःमकाशोदया, श्रीपूर्वर्षिचरित्ररोइणगिरी स्यादारवीन्दुब्रुवः ॥२०॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy