SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | महीरोलनगोत्रे च मण्डनो धान्धकामिध[ : ] | तत्ता[:] [:] संजाता ऊदल - देदाकनामतः ||३|| गोण्डा लाभग्न यस्य चतुष्टयी । सी (शी) लालङ्कारधारी च, आभू मनी च महणला ( १ ) ||४|| षड्दर्शन [सु]भक्ता च श्रीरिवा (व) हरिमण्डनी । अर्द्धाङ्गलक्ष्मी [1] साहू, मलसिंहस्य पुण्यभुग् ||५|| पश्च पुत्रा [:] पवित्राव, पञ्चपुत्री ( ञ्यः) सतीव्रताः । कल्पवृक्ष समानेऽपि, संघशासनसेवकान्नू (का:) ||६|| धारा - राम-लाखाको, जइतसिंह - भीमको । ऊदी पूनी च वद् च, रुक्मिणी सोनणी तथा ||७|| धाराकपत्नी च सुव्रता, जयश्री [च] तदङ्गना [जाः] | वेदमिवा (दा इव) चतुष्टय (यी), सम्मणो षांष (खांख)ण- मदनकौ च ॥ रत्नस्य रत्नाकरतुल्यरूप[ः] धनसिंहवीर [:] स्वजनप्रियच ? ||८|| रामापुत्रस्तु स्वेताक[:], पद्मो लाखाकनन्दनः । जतसिहतो हाल[:], भीमापुत्री स(सु) लक्षणी ॥९॥ स्वश्रेयसे कारितकल्प पुस्तिका, स(सा) पुण्योदयरत्नभूमिः । श्रीपल्लिगच्छे स्वगुणो (ण) कधाम्ना, [C] वाचिता श्री (साऽपि महेश्वरसूरिभिः (रेण) ||१०॥ नृपविक्रम कालातीत सं० १३६५ वर्षे भाद्रपदस्य नवम्यां तिथौ श्रीमदपाटमण्डले वऊणामाने पुस्तिका लिखिता ॥ उदकानळचौरेभ्यः, मूख(ष)केभ्यस्तथैव च । रक्षणीयात् प्रयत्नेन, यक्षष्टे न मिघेते ( 2 ) ||१|| मङ्गलं महाश्रीः । शुभं भवतु ॥ अस्यामेव प्रतिप्रान्ते पुष्पिकेयम्- संवत् १३७८ वर्षे भाद्रपदशुदि ४ श्रावक मोल्हा सुतेन भार्याउदयसिरिसमन्वितेन पुत्रसोमा लाषा-पेतासहितेन श्रावकऊदान श्रीकल्पपुस्तिकां गृहीत्वा श्रीअभयदेवसूरीणां समर्पिता वाचिता च ॥ Hसंज्ञक प्रतिप्रान्ते लिखितमिदमधिकम् — १४७ जै रयणि कालगओ, अरिहा वित्थंकरा महावीरो । तं स्यणि अवंतिवई, अहिसितो फालओ राया ॥१॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy