SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ १३९ श्रीविनयचन्द्रविरचिता तस्याभूव देशलः पुत्रः, पत्नी थीहणदेव्यसौ । तत्पुत्री नायकिर्जज्ञे, तेजःपालश्च तत्सुतः ॥२॥ मोहिनीति प्रिया चास्य, धनपालाभिधः सुतः । स्त्रमातुः श्रेयसे तेन, तेजःपालेन धीमता ||३|| गृहीता पर्युषणाख्यकल्पस्यासौ तु पुस्तिका ॥ संवत् ७००२ (१) ना वर्षे आसो सुदि २ दिने रुपै २१ लषामणी हती ।। [१५] श्रीविनयचन्द्रविरचिता कालिकसूरि-कथानकम। [ रचनासंवत् १४ शताब्दि ] । नमः सर्वज्ञाय ॥ उत्पत्ति-विगम-ध्रौव्यत्रिपदीव्यासविष्टपम् । महेम श्रीमहावीरं, निरस्तवृजिनं जिनम् ॥१॥ अवधेनापि यः कुर्याज्जैनप्रवचनोन्नतिम् । स शुद्धधति प्रतिक्रान्तः, सुधीः कालिकसूरिषद् ॥२॥ तथाहि-- क्षेत्रेऽत्रैवास्ति भरते, धरावासाभिधं पुरम् । वैरिसिंहो नृपस्तत्र, मियाऽस्य सुरसुन्दरी ॥३॥ तयोः सर्वगुणाऽऽधारः, कुमारः कालकाभिधः । निर्जितत्रिदशीरूपा, स्वसो वाऽस्य सरस्वती ॥४॥ स यौवने वाहकेल्या, व्याहत्तोऽय वनस्थितम् । नत्वा गुणाकरं मूरिमौषीद धर्मदेशनाम् ॥५॥ प्रतिबुद्धोऽथ पितरावापृच्छय व्रतमग्रहीत् । क्षत्रियाणां पश्चशत्या, सरस्वत्या च संयुतः ॥६॥ गीतार्थों गुरुभिः सोऽय, स्वगच्छाधिपतिः कृतः । तैरेव मुनिमिः साई, विजहार बसुन्धराम् ॥७॥ 1 °मा चास्व PI "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy