SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ t ગચ્છમાં થયેલા શ્રીભાવદેવસૂરિ, તેમના શિષ્ય શ્રીવિજયસિંહસૂરિ, તેમના શિષ્ય શ્રીવીરસૂરિ, તેમના શિષ્ય શ્રીજિનદેવસૂરિ અને એજ ક્રમે ફીથી થયેલા તેજ નામનો શિષ્ય પરંપરાના આચાર્યાં થયા. તેમાં શ્રીજિનદેવસૂરિના શિષ્ય શ્રીયો( ભદ્રસૂરિ) અને તેમના શિષ્ય શ્રીભાવદેવસૂરિ થયા; જેમણે આ “ કાલિકાચાય કથા ” કે “ શ્રોપાશ્વ નારિત ” ની રચના કરી. તેમની ગુરુપરપા નીચે મુજબ છે— ચક્રૂકુળ—પંડિલગઢ —કાલકસૂરિસ તાનીય શ્રીસાવદેવસૂરિ | શ્રી વિજયસિંહસૂરિ I શ્રીવીરિ 1 શ્રીજિનદેવસૂરિ શ્રીભાવદેવરિ શ્રીવિજયસિદ્ધસૂરિ પ્રોવીરસૂરિ શ્રીજિનદેવસૂરિ श्रीयश। ( लद्रभूरि ) श्रीभावहेवसूरि- प्रस्तुत अधार ( स. १३१२ ) १९ १६. आसीत् स्वामिसुधर्मसन्ततिमवो देवेन्द्रवन्द्यक्रमः श्रीमान् कालिकसूरिद् भुतगुणप्रामाभिरामः पुरा । जीयादेष तदन्वये जिनपतिप्रासादतुङ्गा चल भ्राजिष्णुर्मुनि रत्नगौरवनिधिः खण्डिलगच्छाम्बुधिः ॥४॥ तस्मिँश्चन्द्रकुलोद्भवः कुवलयोद्बोधकवन्धुर्यशो ज्योत्स्नापूरितविष्टपो विधुरिव श्रीभावदेवो गुरुः । यस्याख्यानसमानमेष बहुशो व्याचक्ष्यमाणोऽधुना गच्छोऽगच्छदतुच्छ गूर्जर भुवि प्रष्ठां प्रतिष्ठामिमाम् ||५|| मनसि घनविवेकस्नेहसंसेकदीप्तो, धुतिमतनुत यस्य ज्ञानरूपः प्रदीपः । असमतमतमांसि ध्वंसयम जसाऽसौ न खलु मलिनिमानं किन्तु कुत्रापि चक्रे ॥६॥ श्रीमस्ततो विजयसिंह गुरुमुनीन्द्र मुक्तावलीवि मलनायकतां वितेने ! ज्योतिः सदुज्ज्वलतरं विकिरन् धरियां चित्रं न यस्तरलता कलयासकार ॥७॥ दाक्षिण्यैकनिधिपात्र सहजे देहेऽप्यहो ! वाञ्छितं कारुण्यामृतवारिधिर्विनिदधे गुप्तौ स्वकीयं मनः । शान्तात्मानुचरं चिरस्य विनिजप्राहेन्द्रियाणां गणं, यो विज्ञात समस्त वस्तुरभवत् तुल्यच हेमामनोः ॥ ८ ॥ सदीयपट्टेऽजनि वीरस रिर्यन्मानसे निर्मलदर्पणाभे । मिरुपयामास सरस्वती सा त्रैविद्यविद्यामय मात्मरूपम् ॥९॥ सदाभ्यासावेशप्रथितपृथुमन्थानमथनादवाप्तं तर्कान्धेर्विबुधपतिसिदेसमहितम् । यदीयं वागब्रह्माऽमृतमकृत दर्पज्वरभर प्रशान्ति निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥१०॥ " Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy