SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीकल्याणतिलकगणिविरचिता वीटांगणं ९, कल्प १०, पुंठा ११, कांबी १२, कुंप(ब)लु १३, नुकरवाली १४, काहुँ १५, दोरं १६, इति श्रीनंगसंख्या ॥ इति श्रीकल्पसूत्र-श्रीकालिकाचार्यकथा संपूर्णा ॥ संवत् १६६४ वर्षे जेष्ठवदि .............. स्तम्भतीर्थे भार्या राजवाई वाचनार्थः ।। शुभं भवतु ॥ भन्यानरः लिखितमिदम् - सा | गोवालभार्या नानीनी प्रति भंडार मुंकी छे. श्रीकल्याणतिलकगणिविरचिता बालावबोधसहिता कालिकाचार्यकथा । नमः श्रीवर्द्धमानाय, श्रीमते च मुधर्मणे । सर्वानुयोगद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥१॥ अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया । नेत्रमुन्मीलितं येन, तं गुरुं प्रणमाम्यहम् ॥२॥ मूरिसुद्योतनं वन्दे धर्धमानं जिनेश्वरम् । जिनचन्द्र प्रभु भक्त्याऽभयदेवमहं स्तुवे ॥३॥ श्रीजिनवल्लभ-जिनदत्तमरि-जिनपतियत(ती)न्द्राः[?] । लक्ष्मी-जिनप्रबोध-जिनचन्द्रगुरवः] स्यु[:] ॥४॥ सूरिजिनादिकुस(श)लो जिनपद्मसूरिः] रिर्वभूच जिनलब्धिरधीतसूरिः] । तेजोमयोऽपि जनलोचनपूर्णचन्द्र ___ चन्द्रो म(ऽपि? )यो न गुण एष जिनाव्यचन्द्र[:] ॥५॥ सूरिजिनोदयसूरि(री)न्द्र[?]-जिनराजयतीश्वराश्च तत्पट्टे । जिनभद्रसूरि-जिनचन्द्र-जिनसमुद्राश्च जिनहंसाः ॥६॥ तत्पपट्टोदयशैले, श्रीजिनमाणिक्यसूरिसवितार: । तत्पट्टे विजयन्तेि], श्रीमजिनचन्द्रसूरिवराः ॥७॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy