SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीजयानन्दसरिविरचिता तेण पुणोऽणसणत्यं, नियमाउं पुच्छिओ भणइ सूरी । अयरदुगाऊ सक्कोऽसि तं दिया में पबचेसि ॥११॥ इय सोउं होउ हरी, पञ्चक्खो • थुणि भणइ मई अज्ज । सीमंघरपहुः पुट्ठो, को वि निगोए मुणइ भरहे ॥११६॥ तत्य तुमं अप्पसमो, वुत्तो पहुणा तहित्य तित्यदुर्ग । भणियं तु जंगमं तं, विमल गिरी थावरं चेव ॥११७॥ इस भणिऊण सुरिंदो, जतो वुत्तो गुरुहिं ता चिट्ठ । जा इंति मुणी स भणइ, गच्छिस्सं मुणिनिभाणभया ॥११८॥ अनत्तो वसहिमुहं. काउं सक्को मओ सठाणम्मि ।। तं वुत्तंतं मुणिलं, मुणिणो वि सुसंजमा जाया ॥११९॥ इस बोहिम बहअनरा. दिवं गया गुरूगणा जुगप्पवरा । सिरि कालगमूरिवरा, हवंतु भवाण महकरा ॥१२०॥ इति कालिकाचार्यकथा समाता ॥3॥ P! आदर्श प्रान्तोल्लेख: सं० १५०३ वर्षे ज्येष्ठवदि ९ बुधे ॥3॥ P2 आदर्श प्रान्तोल्लेख:-. नक्षत्राक्षतपूरितं मरकतस्थालं विशालं नमः, पीयूषधुतिनालिकेरकलितं चन्द्रमभाचन्दनम् । यावन्मेरुकरे गभस्तिकटके धत्ते धरित्री वधू या(ता)वन्नन्दतु धर्मकर्मनिरु(र)तः श्रीसंघभट्टारकः ॥ इति वर्द्धापनकम् ।। यादृशं पुस्तके दृष्ट्वा(ष्टं), तादृशं लिखितं मया । यद(दि) शुद्धमशुद्धं वा, मम दोषो न दीयते ॥ शुभं भवतु । कल्याणमस्तु ।। D3 दशै प्रान्तो लेख:-- सं०१५४४ वर्षे कार्तिकशुदि ५ दिने लिखिता श्रीपत्तननगरे । L1 आदर्श प्रान्तप्रशस्तिः इति श्रीभट्टा० प्रभुश्रीजयानन्दसूरिपम(पाद)पने[:] विरचिता कालिकाचार्यकथा समाप्तः(ता) ॥ समस्तदेशोत्तमसदविवेकश्री गूर्जरक्ष्माललन(ना)ललाम । अहम्मदावाद इति मसिद्ध, पुरं श्रिया स्वर्ग(स्व)नगरानुकारम् ॥१॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy