SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ९६ L2आदर्श प्रान्तोल्लेख:-- श्री विनयचन्द्रसूरिविरचिता इति श्रीकालिकाचार्यकथा संक्षेप [तः ] कृता । संवत् १५ आषाढादि ७७ वर्षे लिखितम् ॥ नक्षत्राक्षत्र (त) पूरितं मरकतस्थानं विशाळं नमः, पीयूषधुतिनालिकेरकलितं चन्द्रप्रभाचन्दनम् । यावन्मेरूकरे गभस्तिकटके धत्ते धरित्रीवधूः, areभन्दतु धर्मकर्मनिरतः श्रीसंघभट्टारकः ||१|| [व] १५७७ वर्षे कार्तिक सुदि १५ शुके ओसवालज्ञातीय साहडूंगरभार्यादल्हणदेपुत्र सादवीजपालसाह संघयतेन (तिना!) पश्चमी उधाड (घाट) नार्थ श्रीकल्प पुस्तिका लिखाप्य उपाध्याय श्रीउदयराजेन प्रदत्त (त्ता) वोडउदप्रामे || श्रीरस्तु ॥ [१०] श्रीविनयचन्द्रसूरिविरचिता कालिकाचार्यकथा | देविंदर्विदनमियं, सिवनिहिसंपत्ति परमसासणयं । निज्जियपरमयसमयं नंदर सिरिवद्धमाणसासणयं ॥ १ ॥ रिसाइ जिणवराणं, [?] पंचकल्ला गाई पत्तेयं । योऊण अहं वंदे, गोयमपमुहे सुगणहारी ||२|| अस्थि धरावासपुरे, नरनाहो वय[र] सिंहनामो ति । सुरसुंदरी पिया से, पुतो कालयकुमारो य || ३ || वाहाणं वाहणियार, पडिनियत्तेण तेण आरामे । दिट्ठो गुणायरगुरू, नमिओ सो साहए एवं ॥४॥ असा (स्सा) रो संसारो, गयवरकन्तु व्व चंचलं जीयं । संझाणुरायतुलं, तारुनं विन्भमा य तहा ॥५॥ इय मुणिऊणं गिण्es, स पंचसए भडेहिं सो दिक्खं । गीयत्यो संनाओ, सुत्तत्यविऊ मुणी जाओ ||६|| सूरीहिं पर विओ, पंचसएहिं णीहिं संजुतो । विहरतो संपतो, कमेण उब्जेणिउज्जाणे ॥७॥ " Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy