SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मप्रभसूरिविरचिता आह तत्थ दुइचित्तो, पुरोहिओ सूरिनिग्गमोवाए । कारइ अणेसणाई, सूरी वि हु तं मुणेऊणं ॥३५॥ मरविसयमंडणपुइटाणम्मि पट्टणे पत्ता । तत्यत्यि सालवाहणनिवई सुस्सावओ परमो ॥३६॥ महया विच्छड्डेणं, पवेसिया तेण ते पुरं निययं । थोऊण बंदिऊणं, संठविया फासुए ठाणे ॥३७|| अह पत्तो पज्जुसणासमओ तो विनवइ निवो सूरि । भहवयसुद्धपंचमिदिणम्मि इंदोऽणुगंतब्दो ॥३८॥ होही न धम्मकिचं, जणाणुवत्तीइ वावहस्स महं । ता छडिदिणे कुव्वद, पज्जुसणं वो गुरू भणइ ॥३९॥ अवि य चलइ मेरू सीयलो होइ अग्गी, मुयइ निययमेरं सायरो वा कया वि । अवि य दिवसनाहो उग्गए पच्छिमाए, न परिवसणपव्वं पंचर्मि अक्कमेइ ॥४०॥ तो भणइ निवो तम्हा, चउत्यि दिवसम्मि कुणह पव्वं तु । तं गुरुणा वणुनाय, जं भणियं आगमे पयर्ट ॥४१॥ 'आरेणा वि हु पज्जोसवियव्यं' तो भणइ निवो तुह्रो । भय ! अणुगहिओऽई, जं मह अंतेउरीणं तु ॥४२॥ पक्खोववासपारणदिवसम्मि य भसमेसणामुळे ।। साहूणुत्तरवारणदिवसम्मि भविस्सए बहुयं ॥४३॥ पज्जोसवणापव्वं, कालगमरीहिं इय चउत्थीए । विहियं कारणवसओ, संघेणऽणुमन्नियं तइया ॥४४॥ जं आसि साहुपूयापरो जणो तत्थ किर तया विसए । तप्पमिइ साहुपूयानाम महो अज्ज वि पसिद्धो ॥४५॥ आ कालेणं सव्वे, नियसीसे विणयवज्जिए नाउं । मुत्ते मोत्तुं सिज्जायरं च जाणाविउं सूरी ॥४६॥ नियसीससीससागरसूरीपासे गओ न सो तेणं । अवलक्खिओ य वुत्तो, किं वक्खाणं मए थेर ! ॥४७॥ रुहरं कयं न व ति य, भणियं गुरुणा वि अइवरं विहियं । अह ते वि दुट्ठसीसा, पुच्छिय सिजायरं किच्छा ॥४८॥ १६ नवेइ LI, नवति नि• इत्यपि पाठः। १७ वियं सूरी DI, विभो सूरी L211८ रेन खो गो रोग D21 "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy