SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीभावदेवसरिविरचिता स हेमं चुन्नजुत्तीए, तं विभागेण गिहिउं । साहिणो चलिया तत्तो, कमा पत्ता य मालवं ॥४॥ तौणागमणधुमेण, भुयंगु ब्वाँऽऽकुलीको । पुरीमज्झा बिलाउ ब, गद्दभिल्लो विणिग्गओ ॥४२॥ पत्तो विसयसंधिम्मि, जत्य चिळंति साहिणो । कओ उभयपक्खम्मि, रणतूरमहारवो ॥४३॥ तओ दोहंपि सिन्नाणं, दप्पुद्धरभडभडो । जाओ समरसंमद्दो, रउद्दो असुराण वि ॥४४॥ सरस्स सगसिन्नस्स, करपसरपिल्लिओ । पविट्ठो स पुरि राया, जहा गिरिगुइं तमो ॥४५॥ नयरिं वेढि तत्तो, ठिया सव्वे वि साहिणो । होयं कुणंति जा मुन्न, गहं पासंति अन्नया ॥४६॥ तो पुच्छति मुणिं सो वि, कहेइ जइ अट्ठमी । राया अज्ज महाविज्ज, गहि नाम कत्थ वि ॥४७॥ साहेइ ता निरुवेह, तेहिं अट्टालए तओ । निरुवंतेहिं सा विज्जा, दिवा सिवा य मूरिणो ॥४८॥ तेणुतं गदही सहं, ते काही कयसाहणा । जं सोच्चा सबसिन्नं पि, होही निचिठ्ठचेयणं ॥४९॥ तो गाउयदुगं तुम्भे, ऊसरितूण चिट्ठह । सम्वे सव्वं पि गिठित्ता, दुपयं च चउप्पयं ॥५०॥ सहवेहीण जोहाण, अछुत्तरसय पुणो । ठवेह मम पासम्मि, तेहिं सव्वं तहा कायं ॥५१॥ अह जाव तिरिक्खीए, दूरसुग्घाडिअं मुहं । तीए अकयसदाए, चेव जोहेहि ताव तं ॥५२॥ सूरिसिक्खाइ तुणं व, झत्ति बाणेहि पूरियं । हयसैत्त ति सा नट्ठा. विलु काउं नियोवरि ॥५३॥ एयम्स इत्तियं चेव, बलं ति मुणिअक्खिए । तेहिं भग्गा पुरी घेत्तो, गद्दभिल्लो य बंधि ॥५४॥ मूरिणो अप्पिो तेण, संलत्तो पाव ! जो तए । साहुणीसीलविदंसरुक्खो "रोवित्तुं संचिओ ॥५५|| १६ तावाग • D31 २७ °ब्बाउली • D1 । २८ 'भो दुण्हं C२९ ढियं त°C। ३. BCD1 | ३१ अट्ठोत्त• BD2 | ३२ . सत्तित्ति BD11 ३३ •धिभो B। ३४ रोपितु सिंधिDI | मे भोष ३५ C सु "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy