SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 葛 [4] श्रीभावदेवसूरिविरचिता कालिकाचार्यकथा | [ रचना संवत् १३१२ ] अथित्य भार वासे, कमलाकेलिमंदिरं । तिलयं भूपुरंधीर, धारावासं महापुरं ||१|| बहूहिं देवदेवोणं, गिहिं धणएहि य । देवाणं गुंज्झगाणं च नयरं जेण निज्जियं ॥२॥ कुलीणा सुमणोरम्मा, सच्छाया दियसंकुला । जत्य मज्झे जणा निचं, बाहि उज्जाणपायवा ॥३॥ तत्थाऽसि वेरिमत्तेभकुंभनिदलणे हरी । वहंतो सत्यं नाम, वेरिसिंहो नरेस ||४|| नसेण य पयावे, पुरियासेण सव्वओ | या विस्थारिणा जेण, रायहंसा त्रिणिज्जिया ॥५॥ सुपक्खा रायहंसि व, चंदलेई व निम्मला । देवी तस्स गुणत्थामं, नामेण सुरसुंदरी ॥६॥ तीसे कुच्छीए सुत्तोए, मोत्तियं व महागुणो । संजाओ कालगो नाम, कुमारो कुलमंडणं ॥७॥ अम्मा- पिङमणाणंदी, संपत्तो जोव्वणं नवं । जाओ दक्खो दुहा सत्ये, दुहावयण निम्मलो ||८| सुगुणावज्जिया जम्मि, बंभी लच्छी य देवया । तूण परमं वेरं, अल्लीणा नेह निम्रं ||९|| अभया बाहिरूज्जाणे, कीore कुमरो गओ । गंभीरं मधुरं सदं सोचा परिसई तहिं ॥ १०॥ गुरगुरुं सोमं मुणितारयसोहियं । पासई देसणा जोहानिभासियतमं त ||११|| • वाणं BDID3। २ गेहे BC ३ मुहाना B1 ● लगो हDI । ५ ● वे DI १ इ • केहि व्य AD2 D3 19 श्लोकः-सूरिस्तस्यैव पादान्ते, क्षत्राणां चभिः शतैः । C आदर्श अष्टमश्लोकानन्तरमधिकोऽयं व्रतम् । • घरं गु° BD2 च सरस्वत्या, युक्तः सोऽथामही દ્ર ९ • तमोमरं DI "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy