SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ अज्ञातसरिविरचिता देव-गुरु-संघकज्जे, चुमिज्जा चकवहिसि पि । कुषिमओ मुणी महापा, पुलायकद्धी य संपन्नो ॥४५॥ एवं च करितेणं, अन्चुच्छित्ती कयाइ तित्यम्मि । जइ वि सरीराचाओ, तह वि 0 आराहओ सो वि ॥४६|| इय काऊण पइन्नं, तत्तो चिंतइ महाबलो एस । गभिविन्जाइ निवो, ता घेतब्धो उवाएण ॥४७॥ एवं च विमृश्य ततः कैतवेन कृतोन्मत्तकवेषो नगरमध्ये इदमसंबद्धं प्रलपन् परिभ्राम्यति-यदि गई मिल्लो राजा ततः किमतः परम् !, यदि वा रम्यमन्तःपुरं ततः किमतः परम् !, यदि वा विषयो रम्यस्ततः किमतः परम् , यदि वा सुनिविष्टा पुरी ततः किमतः परम् ।, यदि वा जनः सुवेषस्ततः किमतः परम् !, यदि वा करोमि भिक्षाटनं ततः किमतः परम् !, यदि वा शून्यगृहे स्वप्नं करोमि ततः किमतः परम् । इय एवमाइ उम्मत्तचेटियं तस्स भूरिणो दटुं । भणइ सदुक्खं सवं, सबालवुड्ढाउलं नयरं ॥४८il आसन्ननिवाओ नूण, एस राया मुणीण चयभंगं । जं कुणइ इमस्स य, मुणिवयस्स रयणजलनिहिणो ॥४९॥ उम्मत्तयाए हेऊ, जाओ सो चेव निग्विणो पावो । न गणइ मुणिवयणं पि, कह वि अइसंकिलिहमणो ॥५०॥ इअ जणअवन्नवायं, उम्मत्तं जाणिऊण मूर्ति च । सामंत-मंतिवग्गो, भणइ पइत्तेण नरनाहं ॥५१॥ देव ! विरुद्ध एयं पि, ताव जं लिंगिणीए परिभोगो । जं पुण सूरी अवमाणिओ तए होइ उम्मत्तो ॥५२॥ किं इत्तियं पि न मुर्य, नरो अवन्नं मुणोण कुणमाणो । पावइ दुइदंदोलिं, सह देसाई जं मणियं ॥५३॥ यतः देवतापतिमाभङ्गे, साधूनां च विनाशने । देवभङ्गं विजानीयाद्, दुर्भिक्षडमराशिवैः ॥५४॥ अवमन्निया उ हाणि, दिति रिसी रोइयव्वयं हसिया । अक्कोसिया उ वह-बंधणाई तह वाडिया मरणं ॥५५॥ एयं तु विरुद्धयरं, तहेव अवधीरणं बहुजणस्स । ता एत्तियम्मि वि गए, मुंच इमं साहुणि जम्हा ॥५६॥ वज्जइ अकित्तिपडहो तुम्हाणं देव ! सयलनयरम्मि । दीसंति एत्य कज्जे, इह-परमवआवईओ य ॥५७॥ इय सोऊणं राया, कुविओ निभत्थर इमे सव्वे ॥ मोहरगहाभिभूओ, न गिणेइ हियं पि उवइट ॥५८॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy