SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा। तत्र च स्फूर्जद्गुर्जरमण्डलाधिसुरत्राणेन सन्मानितः, श्रीयात्राफरमाणदानविधिना चीरमदानस्तदा । भव्याधैश्च तदीयशाखिभिरपि श्रीतीर्थयात्रा असौ ___ जीरापल्लिमुखा व्यधाप्यत पुरो भूत्वा महामीतितः ॥२९॥ दुष्टेऽस्मिन्नपि दुष्यमाहसमये श्रीतीर्थयात्रा इति, द्रव्योत्सर्जनविस्तेरण महताऽनेनाऽऽदरात् कुर्वता । क्ष्मापालाऽऽम्र-कुमारपालनृपति-श्रीवस्तुपालादयः, सर्वेऽपि स्मृतिगोचरं विरचिताश्चित्रैश्चरित्रैः स्वकैः ॥३०॥ विधाय यात्राः सकला अथाऽयं, श्रीपत्तनाऽऽहानपुरे समागान् । भीशासनं जैनमिदं प्रभावयत्, प्रभूतलक्ष्मीव्ययतोऽर्थिनां व्रजे ॥३१॥ तत्राय चन्द्रगणपुष्करसुरकल्पाः, श्रीसोमसुन्दरगुरुपवरा गणेशाः । संवेश्वरेण विनता विहिता च गुची, मोद्दीपना जिनमतस्य महोत्सवौधैः ॥३२॥ श्रीस्तम्भतीर्थ-पुरपत्तनतीर्थसार्थ कर्णावतीप्रमुखभरिपुरेण्वनेन । संघः समश्च सकलं मुनिमण्डलं च, स्फूर्जदुकूलवसनैः परिधाप्यते स्म ॥३३॥ इतश्च संघाधीशो राजमल्लस्य पत्नी, देमाईः सा तीर्थयात्रामुखानि । कुर्वाणा श्रीपुण्यकृत्यानि नाना, तेने हृयोद्यापनादीनि तत्र ॥३४॥ श्रीदानशीलप्रमुखानसम्ख्यान , गुणोत्करांश्चन्द्रकलोज्ज्वलांस्तान् । कः कोविदः श्लाघयितुं समर्थस्तस्याश्च संघाधिपराजपल्याः ॥३५॥ तथाहि निरीक्ष्य शीलं विमलं यदीयं, स्वतः शशाङ्क: किळ खिद्यमानः । एकैकयाऽयं कलया प्रहीयते, दिने दिने तामपकर्तुमक्षमः ॥३६॥ श्रीसंघभक्ति-गुरु-पुस्तकलेखनाऽऽदि __ श्रीतीर्थसार्थकरणमसुखानि हर्षाद् । पुण्यानि या प्रतिदिनं कुरुते स्वकीय_ द्रव्यन्ययाद् बहुविधान्यपि याऽपराणि ॥३७॥ श्रीपौषधाऽवश्यकमुख्यधर्म्यकर्माणि फर्माष्टकभेदनानि । पर्मामृतोझावितसप्तधा तु, तुर्यान्वनीतिं प्रवरप्रमोदात् ॥३८॥ "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy