SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा। इत्य पुण इमा विही इत्य उ अभिग्गठियं, वीसइराई सवीसई मासो । तेण परमभिग्गहिरं, गिहिनायं कत्तिओ जाव ॥६॥ 'इत्थ' ति आसादपुन्निमाइसु पज्जोसविए वि, अभिग्गहियं ति जाव वीस पैन्नासं वा दिणा न गया, ताव गिहत्थाणं पुछताणं 'इत्थ ठियौमु' त्ति नियमो न वत्तव्यो ।। तो हरिसिएण रमा, भणिया अंतेउरी पडिचयाए । दाउ मुणीणुत्तरपारणत्यमन्नाइ पारेह ॥४॥ तो समणपूअणछणो, पवत्तिओ तत्य तह चउत्थीए । पज्जोसवणा संघेण, मनिया जुगपहाणकया ॥६५॥ यतो भणितमपश्चिमश्रुतकेवलिना श्रीभद्रबाहुस्वामिना द्वितीयाङ्गनियुक्तो अविलंबिऊण कज्ज, जं किंचि समायरं ति गीयत्या । योचावराइ बहुगुण, सम्वेसिं । पमाणं ति ॥६६॥ व्यवहारोऽप्येवम् आयरणा वि हु आमा, अविरुद्धा चेव होइ आण ति । ईहरा तित्थयरासायण त्ति वलक्खणं चेयं ॥६७॥ असढेण समावन, जं कत्थइ केणई असावजं । न निवारियमन्नेहि, बहुमणुमयमेवमायरिअं ॥६८॥ कइआ इ अर्वतीए, बुड्ढो कालयगुरू भणइ सीसे । किरियाइसु पमापं, मा वच्छा ! गह भवहे ॥६९॥ यदागमः चउदसली-थाहारगाइ मयनाणि-वीयरागा य । हुति पमायपरवसा, तयणंतरमेव चउगईआ ॥७॥ न तं चोरा निलंपंति, न त अग्गी विणासए । न तं जुए वि हारिजा, जं धम्मम्मि पमत्तओ ॥७॥ इय जावणेगहा सारिया वि गलिगदह व्द ते कवि । नो उज्जमंति सिढिला, विणयाइमु चितइ गुरू हो ॥७२॥ छंदेण गओ छंदेण, आगओ चिहाइ अ छदेण । छंदे अवमाणो, सीसो छदेण मुचव्चो ॥७३॥ इय चितिय तह नाउं, उबयारं तेसि कहिय तैरयस्स । चोइत्ता पेसिज त्ति, निग्गओ प्रति रचीए ॥४॥ २. पंचास । २१ °यामो त्ति P1 २२ इतः कियानपि पाठः P आदर्श पतितः । १३ शय्यावरस्य इत्ययः । "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy