SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | पव्वइओ भैयणिजुभो, पढिअसुओ अह स पत सूरिपओ पत्तो उज्जेर्णि संजमुज्जओ भूरिसाहुजुओ ||१२|| अवि य संविगो भन्झत्थो, संतो मजओ रिजू सुसंतुट्टो | गtत्यो कडजोगी, भावन्नू छद्धिसंपन्नो ॥ १३ ॥ देसन्नू आएसो, मइमं विनाणिओ कवी वाई । नेमिती ओयंसी, उवयारी धारणाबलिओ || १४ || बहुदिट्ठो नयनिउणो, पियंवओ सुस्सरो तबोनिरओ । सुसरीरो सुप्पइभो, बाई आनंदओ देखो || १५॥ गंभीरो अणुवत्ती, पडिवन्नप्पाळओ थिरो' धीरो । उचियन्तु सूरीणं, छत्तीसगुणेहिं एहिं जुओ || १६॥ इओ य--- यतः हा सुगुरु ! हा सहोअर !, हा पaruनाह ! हा अनिहाण ! | महचरणं हीरंत, इमिणाणज्जेण रक्ख चि ॥१७॥ विक्रवर्ति नमियगुरुं इति तर्हि दछु सरसई समर्णि । गहिविज्जो दप्पणनिवो बला faas ओरोहे ||१८|| तो सूरिणा सयं सो, भणिओ महराय ! जह इमं मुंच । जं रायर किया, तवोवणाई ति भणियं च ॥१९॥ नरेश्वरभुजच्छायामाश्रित्याश्रमिणः सुखम् । निर्भयाः सर्वकार्याणि कुर्वते स्वान्यनन्तरम् ॥२०॥ "वह संत्रेण वि भणिओ, अन्नायपरे परे बि पहुरक्खो । तं जड़ पडु कणइ सयं, ता नयवता वि हे नद्वा ॥ २१ ॥ जभो ममाणानि प्रमाणस्यै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि, प्रमाणस्यैर्विसंस्थुः ||२२|| अवमत्रियो त्ति संघो" बि नाउ सूरी पहअमिय कुणई । जड़ उम्मूळे न इमं ता गच्छे पचणीयगई ॥२३॥ यदागमः जो पवथणपरिणीए संते विरियम्मि नो निवारिता । सो पारंचियपत्तो, परिभमः अनंतसंसारं ||२४|| ४ भइणि P। ५ • संपतो P। ६ • सनि (णि) आओ देभो P | पदं नास्ति । ९ ● श्री अइ अभयपरो परो वि, इति पाठ: PS भादर्शयोः । r "Aho Shrutgyanam" ५३ ७ • भो बाई S • S नादरों 'थिरो' १० इयन P११, ना PI
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy