SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकया । ननु प्रत्यक्षादिना प्रमाणेनासौ गृह्यत इत्यलं तद्विषययत्नेन । अव्यो मम पियामहसरिसो कोइ खडिक्करो एस । मन्नतेहि भणियं, इय सागरचंदसूरीहिं ॥११२॥ तत्र यदुक्कं नास्ति धर्मः' तत्र प्रतिज्ञापदयोर्विरोधः प्रकटमेवोपलक्षयामो, यतो धर्म इति कथम् ! धर्मश्वेनास्तीति कथम् । अथ परैर्धर्मस्याभ्युपगमादेवमुध्यते तर्हि भवन्तं पृच्छामः परकीयोऽभ्युपगमो भवतः प्रमाणम् , अप्रमाणं ततः सिद्ध नः साध्यम् । अथ प्रमाणं ततः स एव दोषः । यच्चोक्तम्-प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् तदप्यसत् । यतः कार्यद्वारेण प्रत्यक्षेणापि धर्माधों गृहोते इति उक्तं च धम्मोजन्म कुले शरीरपटुता सौभाग्यमायुधनं, धर्मेणैव भवन्ति निर्मलयशोविधार्थसंपच्छ्रियः । कान्ताराच महाभयाञ्च सततं धर्मः परित्रायते, धर्मः सम्पगुपासितो अवति हि स्वर्गापवर्गपदः ॥११३।। म च-- एते सचमुहाणं, ठाणं अभेउ सन्चदुक्खाणं । इय धम्माधम्मफळ, ना धम्म कुणम् साहू ! ॥११४॥ एवं ति पणिऊणं, भयर्वतो चेव कालगायरिया । कम्मवसेणं केण वि अलक्खिया तेण चिट्ठति ॥११५॥ अह ते वि दुसीसा, पभायसमए गुरुं अपेच्छंता । सन्चत्य गवसंता, पत्ता सेज्जायरसमीपं ॥११६॥ पुच्छंति कहिं मुरुणो, सो भणइ मुणेह नियगुरू तुम्मे । किमइं जाणामि तओ, भणंति तं ते वि विणएण ॥११७॥ तुह अकहिऊण वत्तं न, गया गुरुणु ति सो पुणो भणइ । भिउदीभामुरवयणो, सिग्घ मुंचेह मह वसहि ॥११८॥ अन्नं च दुहसेहा, न कुणह आणं गुरुण तो तुम्भे । मुका तेण अजोग्गा, ओसरह लहुं महगिहाओ ॥११९॥ एवं बहुप्पयारं, खरण्टए जाव ताव ते बिति । दंसेहि एकवार, गुरुं तओ तं पसाए ॥१२०॥ आणानिसपरा, जावज्जीवाए जेण चट्टामो । ता कुणसु दयं सावय !, साहेह कहिं गया गुरुणो ॥१२॥ नाऊण सम्मभावं तेसिं, तो सो भणेइ परमत्थं । । तं सोऊणं चलिया, गुरुपासे जाव गच्छंति ॥१२२॥ पुट्ठा कोगेण भणंति, इत्य वचंति काळगायरिया । कोगाओ ते नियं, सिरिसागरचंदमुरीहि ॥१२३।। "Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy