SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ कालिकाचार्यकथा | (५) आसाढ उम्मासा, पडिकमणाओ य पsिकमेयव्वं । पज्जू सण पडिकमणं, पनासदिणेहिं नियमेण ॥ ८४ ॥ (६) अवि चलs मेरुचूला, सूरो वा उम्गमेज्ज अबराए । नो पंचमीए रयणी, पज्जूसवणा अइकमइ ||८५ (८१) तो कुणह चउत्थीए, इय मणिए सूरिणा वि पविनं । जं कारणेण भणियं, आरेण वि पेंज्जुसवियन्वं ॥८६॥ (८७) तैप्पभिई संजाया, पज्जोसवणा चउत्थिदियहम्मि | पासंगियं च एवं सग विकमवंसकहणं च ॥८७॥ (८८) आळोइयपडिकतो, सुद्धो सुर-नरवरिंदनयचलणो । पालिय चिरपरियाओ, सूरी चि गओ अमरलोयं ॥८८॥ (८९) संखेवेणं कहियं, काळयसूरिण संविहाणमिणं । विस्थरओ पुण नेयं, निउणमईहिं निसीहाओ ॥८९॥ इति कालिकाचार्यकथानकम् ॥ [ P आदर्शे CDM आदर्शानां पञ्चसप्ततितमश्लोकस्य पादद्वयमाद्धृत्य 'आलोइय पडिक्कतो' (८८) इत्यतोऽन्त"पर्यन्तो पाठोऽधिकः समस्ति ] (१) परिवत्तिऊण जेणं, लोए संवच्छरो निओ ठविओ । आलोयपडितो नियगच्छधूरं वह सूरी || ७५|| ( २ ) (२) इत्तो य अस्थि नयरं, भरुयच्छं नाम तत्थ बलमित्तो । राया तस्स य भाया, जुबराओ भाणुमित्तु च ॥७६॥ (३) एए य भायणिज्जा, काळयसूरिस्स तेसि भइणी य । भाणुसिरी तीऍ सुओ, बलभाणू राइणा सचिवो ॥७७॥ (४) महसागरो अवंतीए, पेसिओ सूरिणो सासम्मि | तेणाहूओ सूरी, भरुयच्छम्मी समायाओ ॥ ७८ ॥ (५) सुयधम्मो बलभाणू, पन्त्रइओ धम्मउज्जया जाया । रायाई असतो, पुरोहिओ सूरिसहियनिवं ॥ ७९॥ (६) भइ सुवस्से (जे ? ) हि, एएहिं कि ति सूरिणा वि इमो । विहिओ निरुत्तरो खुत्तयाए (?) तो वयइ अणुलोमं ॥ ८० ॥ (७) एए महावस्सी, पहु! जेण पण जंति नो तेणं । तुम्हं गमणं जुतं, अकमणं तप्पयाण जओ ॥८१॥ C मा स्वस्तिकद्विकलाञ्छनवर्ती षट्कोकात्मकः पाठोऽधिकः समस्ति स च DM आदर्शयोर्नावतः । ५० वज्जुषत्रियब्वं M1 ५१ भिई सं M ३१ " Aho Shrutgyanam"
SR No.009529
Book TitleKalikacharya Kathasangraha
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherKunvarji Hirji Naliya
Publication Year1949
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy